ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [793]   [1]-   Yantena   bhagavatā   jānatā  passatā  arahatā
sammāsambuddhena    usūyavādikāya    2-    bhikkhuniyā    aṭṭakaraṇapaccayā
saṅghādiseso  kattha  paññattoti . Sāvatthiyā paññatto. Kaṃ ārabbhāti.
Thullanandaṃ   bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti  .  thullanandā bhikkhunī
usūyavādikā   2-   vihari   tasmiṃ   vatthusmiṃ   .   atthi  tattha  paññatti
anuppaññatti    anuppannapaññattīti    .   ekā   paññatti   anuppaññatti
anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti padesapaññattīti.
     {793.1}       Sabbatthapaññatti       .       sādhāraṇapaññatti
asādhāraṇapaññattīti     .     asādhāraṇapaññatti    .    ekatopaññatti
ubhatopaññattīti    .   ekatopaññatti   .   catunnaṃ   pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena  uddesena uddesaṃ
āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ  katamo  āpattikkhandhoti  .  saṅghādisesāpattikkhandho .
Channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhātīti   .  dvīhi
samuṭṭhānehi  samuṭṭhāti  siyā  kāyato  ca  vācato ca samuṭṭhāti na cittato
siyā  kāyato  ca  vācato  ca  cittato ca samuṭṭhāti .pe. Kenābhaṭanti.
Paramparābhaṭaṃ. [3]-
@Footnote: 1 Ma. Yu. ito purato kattha paññattivāro dissati .  2 Ma. Yu. ussaya .....
@3 Ma. Yu. upāli dāsako ceva..... piṭakaṃ tambapaṇṇiyāti.

--------------------------------------------------------------------------------------------- page211.

[794] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena 1- coriṃ vuṭṭhāpanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī coriṃ vuṭṭhāpesi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. [795] Ekā gāmantaraṃ gamanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā bhikkhunī ekā gāmantaraṃ gacchi tasmiṃ vatthusmiṃ . ekā paññatti tisso anuppaññattiyo . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [796] Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . Kismiṃ vatthusminti . thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ @Footnote: 1 Ma. Yu. yantena.... sammāsambuddhenāti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page212.

Anaññāya gaṇassa chandaṃ osāresi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [797] Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . sundarīnandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [798] Kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . Aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā bhikkhunī kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojesi

--------------------------------------------------------------------------------------------- page213.

Tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [799] Kupitāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . caṇḍakāliṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . caṇḍakālī bhikkhunī kupitā anattamanā evaṃ avaca buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṅghaṃ paccācikkhāmi sikkhaṃ paccācikkhāmīti tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti . (dhuranikkhepe). [800] Kismiñcideva adhikaraṇe pacchākatāya kupitāya 1- bhikkhuniyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . caṇḍakāliṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . caṇḍakālī bhikkhunī kismiñcideva adhikaraṇe pacchākatā kupitā anattamanā evaṃ avaca chandagāminiyo ca bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [801] Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page214.

Nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . Kismiṃ vatthusminti . sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [802] Saṃsaṭṭhā vayye tumhe viharatha mā tumhe nānā viharitthāti uyyojentiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Thullanandā bhikkhunī saṃsaṭṭhā vayye tumhe viharatha mā tumhe nānā viharitthāti uyyojesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe) .pe. [803] Dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā kāyato

--------------------------------------------------------------------------------------------- page215.

Ca vācato ca cittato ca samuṭṭhāti. Katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 210-215. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4270&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4270&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=793&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=793              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]