ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [793]   [1]-   Yantena   bhagavatā   jānatā  passatā  arahatā
sammāsambuddhena    usūyavādikāya    2-    bhikkhuniyā    aṭṭakaraṇapaccayā
saṅghādiseso  kattha  paññattoti . Sāvatthiyā paññatto. Kaṃ ārabbhāti.
Thullanandaṃ   bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti  .  thullanandā bhikkhunī
usūyavādikā   2-   vihari   tasmiṃ   vatthusmiṃ   .   atthi  tattha  paññatti
anuppaññatti    anuppannapaññattīti    .   ekā   paññatti   anuppaññatti
anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti padesapaññattīti.
     {793.1}       Sabbatthapaññatti       .       sādhāraṇapaññatti
asādhāraṇapaññattīti     .     asādhāraṇapaññatti    .    ekatopaññatti
ubhatopaññattīti    .   ekatopaññatti   .   catunnaṃ   pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena  uddesena uddesaṃ
āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti  .  sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ  katamo  āpattikkhandhoti  .  saṅghādisesāpattikkhandho .
Channaṃ   āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhātīti   .  dvīhi
samuṭṭhānehi  samuṭṭhāti  siyā  kāyato  ca  vācato ca samuṭṭhāti na cittato
siyā  kāyato  ca  vācato  ca  cittato ca samuṭṭhāti .pe. Kenābhaṭanti.
Paramparābhaṭaṃ. [3]-
@Footnote: 1 Ma. Yu. ito purato kattha paññattivāro dissati .  2 Ma. Yu. ussaya .....
@3 Ma. Yu. upāli dāsako ceva..... piṭakaṃ tambapaṇṇiyāti.
     [794] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena 1-
coriṃ   vuṭṭhāpanapaccayā   saṅghādiseso  kattha  paññattoti  .  sāvatthiyā
paññatto   .   kaṃ  ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti   .  thullanandā  bhikkhunī  coriṃ  vuṭṭhāpesi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti   siyā  vācato  ca  cittato  ca  samuṭṭhāti  na  kāyato  siyā
kāyato ca vācato ca cittato ca samuṭṭhāti.
     [795]   Ekā   gāmantaraṃ   gamanapaccayā   saṅghādiseso   kattha
paññattoti   .   sāvatthiyā   paññatto  .  kaṃ  ārabbhāti  .  aññataraṃ
bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti  .  aññatarā  bhikkhunī  ekā
gāmantaraṃ    gacchi    tasmiṃ    vatthusmiṃ   .   ekā   paññatti   tisso
anuppaññattiyo   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
     [796]   Samaggena   saṅghena   ukkhittaṃ  bhikkhuniṃ  dhammena  vinayena
satthusāsanena    anapaloketvā   kārakasaṅghaṃ   anaññāya   gaṇassa   chandaṃ
osāraṇapaccayā    saṅghādiseso    kattha   paññattoti   .   sāvatthiyā
paññatto   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha .
Kismiṃ   vatthusminti   .   thullanandā  bhikkhunī  samaggena  saṅghena  ukkhittaṃ
bhikkhuniṃ   dhammena   vinayena   satthusāsanena   anapaloketvā   kārakasaṅghaṃ
@Footnote: 1 Ma. Yu. yantena.... sammāsambuddhenāti ime pāṭhā natthi.
Anaññāya    gaṇassa   chandaṃ   osāresi   tasmiṃ   vatthusmiṃ   .   ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
     [797]   Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa  hatthato
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   bhuñjanapaccayā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   sundarīnandaṃ   bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Sundarīnandā    bhikkhunī   avassutā   avassutassa   purisapuggalassa   hatthato
āmisaṃ   paṭiggahesi   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
     [798]   Kinte   ayye  eso  purisapuggalo  karissati  avassuto
vā   anavassuto   vā  yato  tvaṃ  anavassutā  iṅghayye  yante  eso
purisapuggalo   deti   khādanīyaṃ   vā   bhojanīyaṃ   vā   taṃ  tvaṃ  sahatthā
paṭiggahetvā   khāda   vā   bhuñja  vāti  uyyojanapaccayā  saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Aññataraṃ    bhikkhuniṃ    ārabbha   .   kismiṃ   vatthusminti   .   aññatarā
bhikkhunī    kinte    ayye   eso   purisapuggalo   karissati   avassuto
vā    anavassuto   vā   yato   tvaṃ   anavassutā   iṅghayye   yante
eso     purisapuggalo     deti    khādanīyaṃ    vā    bhojanīyaṃ    vā
taṃ   tvaṃ   sahatthā   paṭiggahetvā   khāda  vā  bhuñja  vāti  uyyojesi
Tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [799]     Kupitāya     bhikkhuniyā     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjanapaccayā   saṅghādiseso   kattha   paññattoti  .  sāvatthiyā
paññatto   .   kaṃ  ārabbhāti  .  caṇḍakāliṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti   .   caṇḍakālī   bhikkhunī   kupitā   anattamanā   evaṃ  avaca
buddhaṃ    paccācikkhāmi    dhammaṃ    paccācikkhāmi    saṅghaṃ   paccācikkhāmi
sikkhaṃ    paccācikkhāmīti    tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .
Channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena    samuṭṭhāti  .
(dhuranikkhepe).
     [800]  Kismiñcideva  adhikaraṇe  pacchākatāya  kupitāya 1- bhikkhuniyā
yāvatatiyaṃ    samanubhāsanāya   nappaṭinissajjanapaccayā   saṅghādiseso   kattha
paññattoti   .   sāvatthiyā  paññatto  .  kaṃ  ārabbhāti  .  caṇḍakāliṃ
bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti  .  caṇḍakālī  bhikkhunī kismiñcideva
adhikaraṇe   pacchākatā  kupitā  anattamanā  evaṃ  avaca  chandagāminiyo  ca
bhikkhuniyo   dosagāminiyo   ca   bhikkhuniyo   mohagāminiyo   ca  bhikkhuniyo
bhayagāminiyo   ca   bhikkhuniyoti   tasmiṃ   vatthusmiṃ  .  ekā  paññatti .
Channaṃ     āpattisamuṭṭhānānaṃ     ekena     samuṭṭhānena     samuṭṭhāti
(dhuranikkhepe).
     [801]     Saṃsaṭṭhānaṃ     bhikkhunīnaṃ     yāvatatiyaṃ    samanubhāsanāya
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Nappaṭinissajjanapaccayā   saṅghādiseso   kattha   paññattoti  .  sāvatthiyā
paññatto   .   kaṃ   ārabbhāti   .   sambahulā  bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   saṃsaṭṭhā   vihariṃsu  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [802]  Saṃsaṭṭhā  vayye  tumhe viharatha mā tumhe nānā viharitthāti
uyyojentiyā     yāvatatiyaṃ     samanubhāsanāya     nappaṭinissajjanapaccayā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī  saṃsaṭṭhā  vayye  tumhe  viharatha  mā  tumhe  nānā
viharitthāti   uyyojesi   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe) .pe.
     [803]   Dadhiṃ   viññāpetvā   bhuñjanapaccayā   pāṭidesanīyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
dadhiṃ    viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti    siyā    kāyato   samuṭṭhāti   na   vācato   na   cittato
siyā    kāyato   ca   vācato   ca   samuṭṭhāti   na   cittato   siyā
kāyato   ca   cittato   ca   samuṭṭhāti   na   vācato   siyā  kāyato
Ca vācato ca cittato ca samuṭṭhāti.
                Katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 210-215. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4270              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4270              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=793&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=793              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]