ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [653]  Usūyavādikā  2-  bhikkhunī  aṭṭaṃ  karontī tisso āpattiyo
āpajjati   ekassa   āroceti  āpatti  dukkaṭassa  dutiyassa  āroceti
āpatti thullaccayassa aṭṭapariyosāne āpatti saṅghādisesassa.
     [654]  Coriṃ  vuṭṭhāpentī  tisso  āpattiyo  āpajjati  ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
     [655]   Ekā  gāmantaraṃ  gacchantī  tisso  āpattiyo  āpajjati
gacchati    āpatti    dukkaṭassa   paṭhamaṃ   pādaṃ   parikkhepaṃ   atikkāmeti
āpatti     thullaccayassa     dutiyaṃ     pādaṃ    atikkāmeti    āpatti
@Footnote: 1 Po. itthannāmaṃ āgacchāti. Ma. itthannāmaṃ okāsaṃ āgacchāti.
@Yu. itthannāmā āgacchāti .  2 Ma. Yu. ussayavādikā.
Saṅghādisesassa.
     [656]   Samaggena   saṅghena   ukkhittaṃ  bhikkhuniṃ  dhammena  vinayena
satthusāsanena     anapaloketvā     kārakasaṅghaṃ     anaññāya    gaṇassa
chandaṃ   osārentī   tisso   āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
saṅghādisesassa.
     [657]   Avassutā   bhikkhunī   avassutassa   purisapuggalassa  hatthato
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā  paṭiggahetvā  bhuñjantī  tisso
āpattiyo     āpajjati     khādissāmi     bhuñjissāmīti    paṭiggaṇhāti
āpatti   thullaccayassa  ajjhohāre  ajjhohāre  āpatti  saṅghādisesassa
udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa.
     [658]   Kinte   ayye  eso  purisapuggalo  karissati  avassuto
vā    anavassuto   vā   yato   tvaṃ   anavassutā   iṅghayye   yante
eso   purisapuggalo   deti   khādanīyaṃ   vā   bhojanīyaṃ   vā   taṃ  tvaṃ
sahatthā   paṭiggahetvā   khāda   vā   bhuñja  vāti  uyyojentī  tisso
āpattiyo    āpajjati    tassā    vacanena   khādissāmi   bhuñjissāmīti
paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre     ajjhohāre
āpatti thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa.
     [659]   Kupitā  bhikkhunī  yāvatatiyaṃ  samanubhāsanāya  nappaṭinissajjantī
tisso   āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi
Thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa.
     [660]  Kismiñcideva  adhikaraṇe  pacchākatā  1-  kupitā 2- bhikkhunī
yāvatatiyaṃ     samanubhāsanāya     nappaṭinissajjantī    tisso    āpattiyo
āpajjati     ñattiyā     dukkaṭaṃ    dvīhi    kammavācāhi    thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa.
     [661]     Saṃsaṭṭhā     bhikkhuniyo     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjantiyo   tisso   āpattiyo   āpajjanti   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
saṅghādisesassa.
     [662]   Saṃsaṭṭhāvayye   tumhe   viharatha   mā   tumhe   nānā
viharitthāti    uyyojentī    yāvatatiyaṃ   samanubhāsanāya   nappaṭinissajjantī
tisso   āpattiyo   āpajjati   ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi
thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa.
                   Saṅghādisesā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 8 page 184-186. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3753              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3753              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=653&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=653              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]