ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [640]   Sappiṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
sappiṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
     [641]   Telaṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
telaṃ   viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti .
     [642]    Madhuṃ   viññāpetvā   bhuñjantiyā   pāṭidesanīyaṃ   kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  chabbaggiyā  bhikkhuniyo
madhuṃ    viññāpetvā   bhuñjiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi
samuṭṭhāti.
@Footnote: 1 Yu. kumārā.

--------------------------------------------------------------------------------------------- page181.

[643] Phāṇitaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [644] Macchaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [645] Maṃsaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo maṃsaṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [646] Khīraṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā

--------------------------------------------------------------------------------------------- page182.

Bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [647] Dadhiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā kāyato ca vācato ca cittato ca samuṭṭhāti. Aṭṭha pāṭidesanīyā niṭṭhitā. Tassuddānaṃ [648] Sappi telaṃ madhuñceva phāṇitaṃ macchameva ca maṃsaṃ khīraṃ dadhiñcāpi viññāpetvāna bhikkhunī pāṭidesanīyā aṭṭha sayambuddhena desitāti 1-. --------- Ye sikkhāpadā bhikkhuvibhaṅge vitthāritā te saṅkhipitvā 2- bhikkhunīvibhaṅge @Footnote: 1 Po. sambuddhena pakāsitāti . 2 Ma. saṅkhittā.

--------------------------------------------------------------------------------------------- page183.

Katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 180-183. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3663&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3663&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=640&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=640              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]