ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [592]  Jānaṃ  sabhikkhukaṃ  ārāmaṃ  anāpucchā  pavisantiyā  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo   anāpucchā   ārāmaṃ   pavisiṃsu   tasmiṃ   vatthusmiṃ   .  ekā
paññatti    dve    anuppaññattiyo    .    channaṃ    āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [593]   Bhikkhuṃ   akkosantiyā   paribhāsantiyā   pācittiyaṃ   kattha
paññattanti   .   vesāliyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiyā

--------------------------------------------------------------------------------------------- page165.

Bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo āyasmantaṃ upāliṃ akkosiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [594] Caṇḍīkatāya gaṇaṃ paribhāsantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī caṇḍīkatā 1- gaṇaṃ paribhāsi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [595] Nimantitāya pavāritāya 2- khādanīyaṃ vā bhojanīyaṃ vā [3]- Bhuñjantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . Kismiṃ vatthusminti . sambahulā bhikkhuniyo bhuttāvī 4- pavāritā aññatra bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti. [596] Kulaṃ maccharāyantiyā pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā bhikkhunī kulaṃ maccharāyi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti. [597] Abhikkhuke āvāse vassaṃ vasantiyā pācittiyaṃ kattha @Footnote: 1 Ma. caṇḍīkatāya . 2 Ma. Yu. nimantitāya vā pavāritāya vā . 3 Ma. aññatra. @4 Ma. bhuttāviniyo.

--------------------------------------------------------------------------------------------- page166.

Paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo abhikkhuke āvāse vassaṃ vasiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake). [598] Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi nappavārentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . Kismiṃ vatthusminti . sambahulā bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavāresuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [599] Ovādāya vā saṃvāsāya vā na gacchantiyā pācittiyaṃ kattha paññattanti . sakkesu paññattaṃ . kaṃ ārabbhāti . Chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo ovādaṃ na gacchiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike). [600] Uposathaṃpi na pucchantiyā ovādaṃpi na yācantiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhuniyo uposathaṃpi na pucchiṃsu ovādaṃpi na yāciṃsu

--------------------------------------------------------------------------------------------- page167.

Tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [601] Pasākhe jātaṃ gaṇḍaṃ vā ruhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekāya bhedāpentiyā pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . Aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake). Ārāmavaggo chaṭṭho.


             The Pali Tipitaka in Roman Character Volume 8 page 164-167. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3349&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3349&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=592&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=592              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]