ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [517]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
usūyavādikāya   3-   bhikkhuniyā   aṭṭaṃ   karontiyā  saṅghādiseso  kattha
paññatto. Kaṃ ārabbha kismiṃ vatthusmiṃ .pe. Kenābhaṭanti.
     [518]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
usūyavādikāya    3-    bhikkhuniyā    aṭṭaṃ    karontiyā   saṅghādiseso
kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ  ārabbhāti .
Thullanandaṃ   bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti   .   thullanandā
bhikkhunī   usūyavādikā   vihari   tasmiṃ   vatthusmiṃ  .  atthi  tattha  paññatti
anuppaññatti       anuppannapaññattīti      .      ekā      paññatti
anuppaññatti    anuppannapaññatti   tasmiṃ   natthi   .   sabbattha   paññatti
padesapaññattīti     .     sabbattha    paññatti    .    sādhāraṇapaññatti
asādhāraṇapaññattīti    .    asādhāraṇapaññatti    .   ekato   paññatti
ubhato   paññattīti   .  ekato  paññatti  .  catunnaṃ  pātimokkhuddesānaṃ
katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ   nidānapariyāpannaṃ .
@Footnote: 1 Ma. Yu. paññāpesi .  2 Yu. chejjavatthu  3 Ma. Yu. ussayavādikāya.
Katamena   uddesena   uddesaṃ   āgacchatīti   .   tatiyena   uddesena
uddesaṃ    āgacchati    .   catunnaṃ    vipattīnaṃ   katamā   vipattīti  .
Sīlavipatti   .   sattannaṃ   āpattikkhandhānaṃ   katamo  āpattikkhandhoti .
Saṅghādisesāpattikkhandho     .     channaṃ    āpattisamuṭṭhānānaṃ    katīhi
samuṭṭhānehi    samuṭṭhātīti   .   dvīhi   samuṭṭhānehi   samuṭṭhāti   siyā
kāyato   ca   vācato   ca   samuṭṭhāti   na   cittato   siyā  kāyato
ca    vācato    ca    cittato   ca   samuṭṭhāti   .pe.   kenābhaṭanti
paramparābhaṭaṃ .pe.
     [519]  Coriṃ  vuṭṭhāpentiyā  saṅghādiseso  kattha  paññattoti .
Sāvatthiyā    paññatto   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ
ārabbha    .    kismiṃ    vatthusminti   .   thullanandā   bhikkhunī   coriṃ
vuṭṭhāpesi    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ      dvīhi      samuṭṭhānehi     samuṭṭhāti     siyā
vācato   ca   cittato   ca   samuṭṭhāti  na  kāyato  siyā  kāyato  ca
vācato ca cittato ca samuṭṭhāti.
     [520]   Ekāya   gāmantaraṃ   gacchantiyā   saṅghādiseso   kattha
paññattoti   .   sāvatthiyā   paññatto  .  kaṃ  ārabbhāti  .  aññataraṃ
bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti  .  aññatarā  bhikkhunī  ekā
gāmantaraṃ    gacchi    tasmiṃ    vatthusmiṃ   .   ekā   paññatti   tisso
anuppaññattiyo   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
Samuṭṭhāti (paṭhamapārājike).
     [521]   Samaggena   saṅghena   ukkhittaṃ  bhikkhuniṃ  dhammena  vinayena
satthusāsanena    anapaloketvā   kārakasaṅghaṃ   anaññāya   gaṇassa   chandaṃ
osārentiyā    saṅghādiseso    kattha    paññattoti   .   sāvatthiyā
paññatto   .   kaṃ   ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha .
Kismiṃ   vatthusminti   .   thullanandā  bhikkhunī  samaggena  saṅghena  ukkhittaṃ
bhikkhuniṃ   dhammena   vinayena   satthusāsanena   anapaloketvā   kārakasaṅghaṃ
anaññāya    gaṇassa   chandaṃ   osāresi   tasmiṃ   vatthusmiṃ   .   ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
     [522]   Avassutāya  bhikkhuniyā  avassutassa  purisapuggalassa  hatthato
khādanīyaṃ    vā    bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   bhuñjantiyā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   sundarīnandaṃ   bhikkhuniṃ  ārabbha  .  kismiṃ  vatthusminti .
Sundarīnandā    bhikkhunī   avassutā   avassutassa   purisapuggalassa   hatthato
āmisaṃ   paṭiggahesi   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
     [523]   Kinte   ayye  eso  purisapuggalo  karissati  avassuto
vā   anavassuto   vā  yato  tvaṃ  anavassutā  iṅghayye  yante  eso
purisapuggalo     deti     khādanīyaṃ     vā     bhojanīyaṃ     vā    taṃ
Tvaṃ   sahatthā   paṭiggahetvā   khāda   vā  bhuñja  vāti  uyyojentiyā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   aññataraṃ   bhikkhuniṃ   ārabbha   .  kismiṃ  vatthusminti .
Aññatarā    bhikkhunī    kinte   ayye   eso   purisapuggalo   karissati
avassuto   vā   anavassuto   vā   yato   tvaṃ   anavassutā  iṅghayye
yante    eso   purisapuggalo   deti   khādanīyaṃ   vā   bhojanīyaṃ   vā
taṃ   tvaṃ   sahatthā   paṭiggahetvā   khāda  vā  bhuñja  vāti  uyyojesi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [524]   Kupitāya   [1]-   bhikkhuniyā   yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjantiyā   saṅghādiseso   kattha   paññattoti   .   sāvatthiyā
paññatto   .   kaṃ  ārabbhāti  .  caṇḍakāliṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti   .  caṇḍakālī  bhikkhunī  kupitā  anattamanā  evaṃ  avaca  buddhaṃ
paccācikkhāmi    dhammaṃ    paccācikkhāmi    saṅghaṃ    paccācikkhāmi   sikkhaṃ
paccācikkhāmīti    tasmiṃ    vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [525]  Kismiñcideva adhikaraṇe pacchākatāya 2- kupitāya 3- bhikkhuniyā
yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjantiyā    saṅghādiseso   kattha
paññattoti    .    sāvatthiyā    paññatto   .   kaṃ   ārabbhāti  .
@Footnote: 1 Ma. anattamanāya .  2 Sī. paccāgatā. Ma. Yu. paccākatāya .  3 Ma. Yu. ayaṃ
@pāṭho natthi.
Caṇḍakāliṃ   bhikkhuniṃ   ārabbha  .  kismiṃ  vatthusminti  .  caṇḍakālī  bhikkhunī
kismiñcideva   adhikaraṇe   pacchākatā   kupitā   anattamanā   evaṃ  avaca
chandagāminiyo   ca   bhikkhuniyo  dosagāminiyo  ca  bhikkhuniyo  mohagāminiyo
ca   bhikkhuniyo   bhayagāminiyo   ca  bhikkhuniyoti  tasmiṃ  vatthusmiṃ  .  ekā
paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhāti
(dhuranikkhepe).
     [526]     Saṃsaṭṭhānaṃ     bhikkhunīnaṃ     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjantīnaṃ    saṅghādiseso   kattha   paññattoti   .   sāvatthiyā
paññatto   .   kaṃ   ārabbhāti   .   sambahulā  bhikkhuniyo  ārabbha .
Kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   saṃsaṭṭhā   vihariṃsu  tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [527]  Saṃsaṭṭhāvayye  tumhe  viharatha  mā tumhe nānā viharitthāti
uyyojentiyā      yāvatatiyaṃ      samanubhāsanāya     nappaṭinissajjantiyā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .  kismiṃ  vatthusminti .
Thullanandā   bhikkhunī   saṃsaṭṭhāvayye   tumhe  viharatha  mā  tumhe  nānā
viharitthāti   uyyojesi   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
                 Dasa saṅghādisesā niṭṭhitā.
                        Tassuddānaṃ
     [528] Usūyacorī gāmantaṃ       ukkhittaṃ khādanena ca
           kinte kupitā kismiñci      saṃsaṭṭhā aññāya 1- te dasāti.
                        ----------



             The Pali Tipitaka in Roman Character Volume 8 page 140-145. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2848              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2848              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=517&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=517              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]