ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page136.

Bhikkhunīvibhaṅge soḷasa mahāvārā [511] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattaṃ . kaṃ ārabbha . Kismiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññatti sabbattha paññatti padesapaññatti sādhāraṇapaññatti asādhāraṇapaññatti ekato paññatti ubhato paññatti . catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ katamena uddesena uddesaṃ āgacchati . catunnaṃ vipattīnaṃ katamā vipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . Sattannaṃ samathānaṃ katīhi samathehi sammati . ko tattha vinayo ko tattha abhivinayo kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ kā vipatti kā sampatti kā paṭipatti . kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ . kā sikkhanti . kā sikkhitasikkhā . kattha ṭhitaṃ . kā dhārenti . Kassa vacanaṃ. Kenābhaṭanti. [512] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sundarīnandaṃ bhikkhuniṃ ārabbha .

--------------------------------------------------------------------------------------------- page137.

Kismiṃ vatthusminti . sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti anuppannapaññattīti . ekā paññatti anuppaññatti anuppannapaññatti tasmiṃ natthi . sabbattha paññatti padesapaññattīti . sabbattha paññatti . sādhāraṇapaññatti asādhāraṇapaññattīti . asādhāraṇapaññatti . ekato paññatti ubhato paññattīti . ekato paññatti . catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ. {512.1} Katamena uddesena uddesaṃ āgacchatīti . dutiyena uddesena uddesaṃ āgacchati . catunnaṃ vipattīnaṃ katamā vipattīti . Sīlavipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti . Pārājikāpattikkhandho . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti . ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti . āpattādhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammatīti . dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca . ko tattha vinayo ko tattha abhivinayoti . Paññatti vinayo vibhatti abhivinayo. {512.2} Kiṃ tattha pātimokkhaṃ kiṃ tattha adhipātimokkhanti. Paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ . kā vipattīti. Asaṃvaro vipatti. Kā

--------------------------------------------------------------------------------------------- page138.

Sampattīti . saṃvaro sampatti . kā paṭipattīti . na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu . Kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattanti. Dasa atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya . kā sikkhantīti . sekkhā 1- ca puthujjanakalyāṇikā ca sikkhanti . kā sikkhitasikkhāti . arahantiyo 2- sikkhitasikkhā . Kattha ṭhitanti . sikkhākāmāsu ṭhitaṃ . kā dhārentīti . yāsaṃ vattati tā dhārenti . kassa vacananti . bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ. Upāli dāsako ceva soṇako siggavo tathā moggalīputtena pañcamā ete jambusirivhaye. Tato mahindo iṭṭiyo uttiyo ceva sambalo .pe. Ete nāgā mahāpaññā vinayaññū maggakovidā vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti. @Footnote: 1 Yu. sekhā . 2 Yu. arahantā.

--------------------------------------------------------------------------------------------- page139.

[513] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ chaṭṭhaṃ pārājikaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti . thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ neva attanā paṭicodesi na gaṇassa ārocesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekana samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. [514] Bhikkhunīnaṃ sattamaṃ pārājikaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisasuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). [515] Bhikkhunīnaṃ aṭṭhamaṃ pārājikaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe). Aṭṭha pārājikā niṭṭhitā.

--------------------------------------------------------------------------------------------- page140.

Tassuddānaṃ [516] Methunādinnadānañca manussaviggahuttari kāyasaṃsaggaṃ chādeti ukkhittā aṭṭhavatthukā paññapesi 1- mahāvīro chejjavatthū 2- asaṃsayāti. -----------


             The Pali Tipitaka in Roman Character Volume 8 page 136-140. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2763&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2763&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=511&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=511              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]