ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [487]  Methunaṃ  dhammaṃ  paṭisevanapaccayā  kati āpattiyo āpajjati.
Methunaṃ     dhammaṃ    paṭisevanapaccayā    catasso   āpattiyo   āpajjati
akkhāyite   sarīre   methunaṃ   dhammaṃ   paṭisevati   āpatti   pārājikassa
yebhuyyena  khāyite  sarīre  methunaṃ  dhammaṃ  paṭisevati  āpatti thullaccayassa
vivaṭakate    1-    mukhe    acchupantaṃ   aṅgajātaṃ   paveseti   āpatti
dukkaṭassa    jatumaṭṭhake    pācittiyaṃ    methunaṃ   dhammaṃ   paṭisevanapaccayā
@Footnote: 1 Ma. vaṭṭakate. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page127.

Imā catasso āpattiyo āpajjati. [488] Adinnaṃ ādiyanapaccayā kati āpattiyo āpajjati . Adinnaṃ ādiyanapaccayā tisso āpattiyo āpajjati pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti pārājikassa atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti thullaccayassa māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti dukkaṭassa adinnaṃ ādiyanapaccayā imā tisso āpattiyo āpajjati. [489] Sañcicca manussaviggahaṃ jīvitā voropanapaccayā kati āpattiyo āpajjati . sañcicca manussaviggahaṃ jīvitā voropanapaccayā tisso āpattiyo āpajjati manussaṃ odissa opātaṃ khanati papatitvā marissatīti āpatti dukkaṭassa papatite dukkhā vedanā uppajjati āpatti thullaccayassa marati āpatti pārājikassa sañcicca manussaviggahaṃ jīvitā voropanapaccayā imā tisso āpattiyo āpajjati. [490] Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā kati āpattiyo āpajjati . asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā tisso āpattiyo āpajjati pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpatti pārājikassa

--------------------------------------------------------------------------------------------- page128.

Yo te vihāre vasati so bhikkhu arahāti bhaṇati paṭivijānantassa āpatti thullaccayassa nappaṭivijānantassa āpatti dukkaṭassa asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā imā tisso āpattiyo āpajjati. [491] Upakkamitvā asuciṃ mocanapaccayā kati āpattiyo āpajjati . upakkamitvā asuciṃ mocanapaccayā tisso āpattiyo āpajjati ceteti upakkamati muccati āpatti saṅghādisesassa ceteti upakkamati na muccati āpatti thullaccayassa payoge dukkaṭaṃ. 1- [492] [2]- Kāyasaṃsaggaṃ samāpajjanapaccayā pañca āpattiyo āpajjati avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti pārājikassa bhikkhu kāyena kāyaṃ āmasati āpatti saṅghādisesassa kāyena kāyapaṭibaddhaṃ āmasati āpatti thullaccayassa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa aṅgulipatodake pācittiyaṃ kāyasaṃsaggaṃ samāpajjanapaccayā imā pañca āpattiyo āpajjati. [493] Mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā tisso āpattiyo āpajjati vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati āpatti saṅghādisesassa vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajānumaṇḍalaṃ ādissa vaṇṇampi @Footnote: 1 Ma. ito paraṃ upakkamitvā asucimocanapaccayā imā tisso āpattiyo āpajjati. @2 Po. Ma. kāyasaṃsaggaṃ samāpajjanapaccayā kati āpattiyo āpajjati.

--------------------------------------------------------------------------------------------- page129.

Bhaṇati avaṇṇampi bhaṇati āpatti thullaccayassa kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati āpatti dukkaṭassa. [494] Attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā tisso āpattiyo āpajjati mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesassa paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. [495] Sañcarittaṃ samāpajjanapaccayā tisso āpattiyo āpajjati paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa paṭiggaṇhāti vīmaṃsati na paccāharati āpatti thullaccayassa paṭiggaṇhāti na vīmaṃsati na paccāharati āpatti dukkaṭassa. [496] Saññācikāya kuṭiṃ kārāpanapaccayā tisso āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa. [497] Mahallakaṃ vihāraṃ kārāpanapaccayā tisso āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa. [498] Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanapaccayā tisso āpattiyo āpajjati anokāsaṃ kārāpetvā cāvanādhippāyo

--------------------------------------------------------------------------------------------- page130.

Vadeti āpatti saṅghādisesena dukkaṭassa okāsaṃ kārāpetvā akkosādhippāyo vadeti āpatti omasavādassa. [499] Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanapaccayā tisso āpattiyo āpajjati anokāsaṃ kārāpetvā cāvanādhippāyo vadeti āpatti saṅghādisesena dukkaṭassa okāsaṃ kārāpetvā akkosādhippāyo vadeti āpatti omasavādassa. [500] Saṅghabhedako bhikkhu yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [501] Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [502] Dubbaco bhikkhu yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [503] Kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya

--------------------------------------------------------------------------------------------- page131.

Nappaṭinissajjanapaccayā tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa .pe. [504] Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo āpajjati . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā ekaṃ āpattiṃ āpajjati dukkaṭaṃ anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati. Katāpattivāraṃ niṭṭhitaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 126-131. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2575&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2575&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=487&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=487              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]