ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [473]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
upakkamitvā   asuciṃ   mocanapaccayā   saṅghādiseso   kattha  paññatto .
Kaṃ  ārabbha  .  kismiṃ  vatthusmiṃ  .pe.  kenābhaṭanti  .  yantena bhagavatā
jānatā    passatā    arahatā    sammāsambuddhena   upakkamitvā   asuciṃ
mocanapaccayā       saṅghādiseso       kattha      paññattoti     .
@Footnote: 1 Po. vaṇṇayiṃsu.
Sāvatthiyā   paññatto   .   kaṃ   ārabbhāti   .  āyasmantaṃ  seyyasakaṃ
ārabbha   .   kismiṃ   vatthusminti  .  āyasmā  seyyasako  upakkamitvā
asuciṃ   mocesi   tasmiṃ   vatthusmiṃ  .  atthi  tattha  paññatti  anuppaññatti
anuppannapaññattīti     .    ekā    paññatti    ekā    anuppaññatti
anuppannapaññatti   tasmiṃ   natthi  .  sabbattha  paññatti  padesapaññattīti .
Sabbattha    paññatti    .    sādhāraṇapaññatti    asādhāraṇapaññattīti  .
Asādhāraṇapaññatti    .    ekato    paññatti   ubhato   paññattīti  .
Ekato    paññatti    .    pañcannaṃ    pātimokkhuddesānaṃ    katthogadhaṃ
kattha pariyāpannanti. Nidānogadhaṃ nidānapariyāpannaṃ.
     {473.1}   Katamena  uddesena  uddesaṃ  āgacchatīti  .  tatiyena
uddesena   uddesaṃ  āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti .
Sīlavipatti   .   sattannaṃ   āpattikkhandhānaṃ   katamo  āpattikkhandhoti .
Saṅghādisesāpattikkhandho  .  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhāti   .  ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca  cittato  ca
samuṭṭhāti na vācato .pe. Kenābhaṭanti. Paramparābhaṭaṃ.
          Upāli dāsako ceva              soṇako siggavo tathā
          moggalīputtena pañcamā      ete jambusirivhaye.
          Tato mahindo iṭṭiyo          uttiyo ceva sambalo
                          .pe.
          Ete nāgā mahāpaññā      vinayaññū maggakovidā
          Vinayaṃ dīpe pakāsesuṃ              piṭakaṃ tambapaṇṇiyāti.
     [474]    Mātugāmena    saddhiṃ    kāyasaṃsaggaṃ   samāpajjanapaccayā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajji   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena
samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato.
     [475]    Mātugāmaṃ    duṭṭhullāhi    vācāhi    obhāsanapaccayā
saṅghādiseso   kattha   paññattoti   .   sāvatthiyā   paññatto   .  kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā    udāyi   mātugāmaṃ   duṭṭhullāhi   vācāhi   obhāsi   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   cittato   ca  samuṭṭhāti
na   vācato   siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
     [476]    Mātugāmassa    santike    attakāmapāricariyāya   vaṇṇaṃ
bhāsanapaccayā  saṅghādiseso  kattha  paññattoti  .  sāvatthiyā paññatto.
Kaṃ    ārabbhāti    .    āyasmantaṃ    udāyiṃ    ārabbha   .   kismiṃ
vatthusminti  .  āyasmā  udāyi  mātugāmassa santike attakāmapāricariyāya
vaṇṇaṃ     abhāsi    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [477]  Sañcarittaṃ samāpajjanapaccayā saṅghādiseso kattha paññattoti.
Sāvatthiyā     paññatto    .    kaṃ    ārabbhāti    .    āyasmantaṃ
udāyiṃ   ārabbha   .  kismiṃ  vatthusminti  .  āyasmā  udāyi  sañcarittaṃ
samāpajji   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  ekā  anuppaññatti .
Channaṃ      āpattisamuṭṭhānānaṃ      chahi      samuṭṭhānehi     samuṭṭhāti
siyā   kāyato   samuṭṭhāti   na   vācato   na  cittato  siyā  vācato
samuṭṭhāti   na   kāyato   na   cittato   siyā   kāyato   ca  vācato
ca    samuṭṭhāti    na    cittato   siyā   kāyato   ca   cittato   ca
samuṭṭhāti   na   vācato   siyā   vācato   ca   cittato  ca  samuṭṭhāti
na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
     [478]   Saññācikāya   kuṭiṃ  kārāpanapaccayā  saṅghādiseso  kattha
paññattoti   .   āḷaviyā   paññatto  .  kaṃ  ārabbhāti  .  āḷavike
bhikkhū   ārabbha   .  kismiṃ  vatthusminti  .  āḷavikā  bhikkhū  saññācikāya
kuṭiṃ   kārāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti.
     [479]   Mahallakaṃ   vihāraṃ   kārāpanapaccayā  saṅghādiseso  kattha
paññattoti   .  kosambiyā  paññatto  .  kaṃ  ārabbhāti  .  āyasmantaṃ
channaṃ   ārabbha   .  kismiṃ  vatthusminti  .  āyasmā  channo  vihāravatthuṃ
sodhento    aññataraṃ    cetiyarukkhaṃ   chedāpesi   tasmiṃ   vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti.
     [480]   Bhikkhuṃ   amūlakena  pārājikena  dhammena  anuddhaṃsanapaccayā
saṅghādiseso  kattha  paññattoti  .  rājagahe paññatto. Kaṃ ārabbhāti.
Mettiyabhummajake    1-   bhikkhū   ārabbha   .   kismiṃ   vatthusminti  .
Mettiyabhummajakā    bhikkhū    āyasmantaṃ    dabbaṃ    mallaputtaṃ   amūlakena
pārājikena  dhammena  anuddhaṃsesuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [481]   Bhikkhuṃ   aññabhāgiyassa  adhikaraṇassa  kiñci  desaṃ  lesamattaṃ
upādāya    pārājikena    dhammena    anuddhaṃsanapaccayā    saṅghādiseso
kattha   paññattoti   .   rājagahe   paññatto   .   kaṃ  ārabbhāti .
Mettiyabhummajake  bhikkhū  ārabbha  .  kismiṃ  vatthusminti . Mettiyabhummajakā
bhikkhū       āyasmantaṃ       dabbaṃ       mallaputtaṃ      aññabhāgiyassa
adhikaraṇassa   kiñci   desaṃ   lesamattaṃ   upādāya   pārājikena  dhammena
anuddhaṃsesuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti. Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [482]    Saṅghabhedakassa    bhikkhuno    yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjanapaccayā   saṅghādiseso   kattha   paññattoti   .  rājagahe
paññatto   .   kaṃ   ārabbhāti   .   devadattaṃ   ārabbha   .   kismiṃ
vatthusminti    .   devadatto   samaggassa   saṅghassa   bhedāya   parakkami
@Footnote: 1 Po. Ma. mettiyabhūmajake.
Tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca   vācato  ca  cittato
ca samuṭṭhāti.
     [483]    Bhedānuvattakānaṃ    bhikkhūnaṃ    yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjanapaccayā   saṅghādiseso   kattha   paññattoti   .  rājagahe
paññatto   .   kaṃ   ārabbhāti  .  sambahule  bhikkhū  ārabbha  .  kismiṃ
vatthusminti   .  sambahulā  bhikkhū  devadattassa  saṅghabhedāya  parakkamantassa
anuvattakā   ahesuṃ  vaggavādakā  tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ   āpattisamuṭṭhānānaṃ   ekena  samuṭṭhānena  samuṭṭhāti  kāyato  ca
vācato ca cittato ca samuṭṭhāti.
     [484]     Dubbacassa     bhikkhuno     yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjanapaccayā   saṅghādiseso   kattha   paññattoti  .  kosambiyā
paññatto   .   kaṃ  ārabbhāti  .  āyasmantaṃ  channaṃ  ārabbha  .  kismiṃ
vatthusminti    .    āyasmā   channo   bhikkhūhi   sahadhammikaṃ   vuccamāno
attānaṃ   avacanīyaṃ   akāsi   tasmiṃ   vatthusmiṃ   .   ekā  paññatti .
Channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena   samuṭṭhāti   kāyato
ca vācato ca cittato ca samuṭṭhāti.
     [485]     Kuladūsakassa     bhikkhuno    yāvatatiyaṃ    samanubhāsanāya
nappaṭinissajjanapaccayā   saṅghādiseso   kattha   paññattoti  .  sāvatthiyā
paññatto   .   kaṃ   ārabbhāti  .  assajipunabbasuke  bhikkhū  ārabbha .
Kismiṃ  vatthusminti  .  assajipunabbasukā  bhikkhū  saṅghena  pabbājanīyakammakatā
bhikkhū    chandagāmitā   dosagāmitā   mohagāmitā   bhayagāmitā   pāpesuṃ
tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe.



             The Pali Tipitaka in Roman Character Volume 8 page 120-126. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2456              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2456              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=473&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=473              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]