ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [462]   Methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo  catunnaṃ  vipattīnaṃ
kati   vipattiyo   bhajanti   .   methunaṃ   dhammaṃ  paṭisevantassa  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .pe.   anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā   kheḷaṃ   vā   karontassa  āpatti  catunnaṃ  vipattīnaṃ  kati  vipattiyo
bhajati   .   anādariyaṃ   paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā
@Footnote: 1 Ma. Yu. pādakavaggo sattamo.

--------------------------------------------------------------------------------------------- page114.

Kheḷaṃ vā karontassa āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ. Vipattivāraṃ niṭṭhitaṃ tatiyaṃ. [463] Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā dukkaṭāpattikkhandhena. Saṅgahitavāraṃ niṭṭhitaṃ catutthaṃ. [464] Methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti 1- . methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato .pe. anādarayaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti channaṃ āpattisamuṭṭhānānaṃ @Footnote: 1 Ma. Yu. sabbattha samuṭṭhantīti dissati.

--------------------------------------------------------------------------------------------- page115.

Katīhi samuṭṭhānehi samuṭṭhāti . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato. Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ. [465] Methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ. [466] Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katīhi samathehi sammanti . methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ samathānaṃ katīhi samathehi sammati . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā

--------------------------------------------------------------------------------------------- page116.

Kheḷaṃ vā karontassa āpatti sattannaṃ samathānaṃ tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Samathavāraṃ niṭṭhitaṃ sattamaṃ. [467] Methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati . Methunaṃ dhammaṃ paṭisevanto tisso āpattiyo āpajjati akkhāyite sarīre methunaṃ dhammaṃ paṭisevati āpatti pārājikassa yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati āpatti thullaccayassa vivaṭakate 1- mukhe acchupantaṃ aṅgajātaṃ paveseti āpatti dukkaṭassa methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati . Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti . sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā. Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti. {467.1} Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā thullaccayāpattikkhandhena siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca cittato ca samuṭṭhahanti na vācato . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . @Footnote: 1 Ma. vaṭṭakate. Yu. vattakate.

--------------------------------------------------------------------------------------------- page117.

Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe. anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto kati āpattiyo āpajjati . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto imaṃ ekaṃ āpattiṃ āpajjati. {467.2} Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati. Sattannaṃ āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā . channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi sammati . Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato . Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ. Ime aṭṭha vārā sajjhāyamattena 1- likhitā. @Footnote: 1 Ma. Yu. sajjhāyamaggena.

--------------------------------------------------------------------------------------------- page118.

Tassuddānaṃ [468] Kattha paññatti katī ca vipattisaṅgahena ca samuṭṭhānādhikaraṇā samatho ca samuccayoti. ----------


             The Pali Tipitaka in Roman Character Volume 8 page 113-118. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2311&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2311&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=462&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=462              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]