ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [387]  Anādariyaṃ  paṭicca  purato  vā  pacchato  vā olambento
nivāsento   kati   āpattiyo   āpajjati  .  anādariyaṃ  paṭicca  purato
vā   pacchato  vā  olambento  nivāsento  ekaṃ  āpattiṃ  āpajjati
dukkaṭaṃ   anādariyaṃ   paṭicca   purato   vā   pacchato  vā  olambento
nivāsento imaṃ ekaṃ āpattiṃ āpajjati.
     [388]  Anādariyaṃ  paṭicca  purato  vā  pacchato  vā olambento
pārupanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [389]   Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [390]   Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [391]   Anādariyaṃ   paṭicca   hatthaṃ  vā  pādaṃ  vā  kīḷāpento
antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.

--------------------------------------------------------------------------------------------- page106.

[392] Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [393] Anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [394] Anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [395] Anādariyaṃ paṭicca ukkhittakāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [396] Anādariyaṃ paṭicca ukkhittakāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. Paṭhamo vaggo 1-. [397] Anādariyaṃ paṭicca ujjagghikāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [398] Anādariyaṃ paṭicca ujjagghikāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [399] Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [400] Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [401] Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchanto @Footnote: 1 Ma. Yu. parimaṇḍalavaggo paṭhamo.

--------------------------------------------------------------------------------------------- page107.

Ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [402] Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nīsīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [403] Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [404] Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [405] Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [406] Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. Dutiyo vaggo 1-. [407] Anādariyaṃ paṭicca khambhakato antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [408] Anādariyaṃ paṭicca khambhakato antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [409] Anādariyaṃ paṭicca oguṇṭhito antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [410] Anādariyaṃ paṭicca oguṇṭhito antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. @Footnote: 1 Ma. Yu. ujjagghikavaggo dutiyo.

--------------------------------------------------------------------------------------------- page108.

[411] Anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [412] Anādariyaṃ paṭicca pallatthikāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [413] Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [414] Anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [415] Anādariyaṃ paṭicca sūpaññeva bahuṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [416] Anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. Tatiyo vaggo 1-. [417] Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [418] Anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [419] Anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [420] Anādariyaṃ paṭicca sūpaññeva bahuṃ bhuñjanto ekaṃ @Footnote: 1 Ma. Yu. khambhakatavaggo tatiyo.

--------------------------------------------------------------------------------------------- page109.

Āpattiṃ āpajjati dukkaṭaṃ. [421] Anādariyaṃ paṭicca thūpato 1- omadditvā piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [422] Anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [423] Anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [424] Anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ olokento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [425] Anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [426] Anādariyaṃ paṭicca dīghaṃ ālopaṃ karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. Catuttho vaggo 2-. [427] Anādariyaṃ paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivaranto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [428] Anādariyaṃ paṭicca bhuñjanto sabbaṃ hatthaṃ mukhe pakkhipanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [429] Anādariyaṃ paṭicca sakabaḷena mukhena byāharanto ekaṃ @Footnote: 1 Po. thūpikato. Ma. Yu. thūpakato . 2 Ma. Yu. piṇḍapātavaggo catuttho.

--------------------------------------------------------------------------------------------- page110.

Āpattiṃ āpajjati dukkaṭaṃ. [430] Anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [431] Anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [432] Anādariyaṃ paṭicca avagaṇḍakārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [433] Anādariyaṃ paṭicca hatthaniddhūnakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [434] Anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [435] Anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [436] Anādariyaṃ paṭicca capucapukārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. Pañcamo vaggo 1-. [437] Anādariyaṃ paṭicca surusurukārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [438] Anādariyaṃ paṭicca hatthanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. @Footnote: 1 Ma. Yu. kabaḷavaggo pañcamo.

--------------------------------------------------------------------------------------------- page111.

[439] Anādariyaṃ paṭicca pattanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [440] Anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [441] Anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [442] Anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [443] Anādariyaṃ paṭicca chattapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [444] Anādariyaṃ paṭicca daṇḍapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [445] Anādariyaṃ paṭicca satthapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [446] Anādariyaṃ paṭicca āvudhapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. Chaṭṭho vaggo 1-. [447] Anādariyaṃ paṭicca pādukārūḷhassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [448] Anādariyaṃ paṭicca upāhanārūḷhassa dhammaṃ desento @Footnote: 1 Ma. Yu. surusuruvaggo chaṭuṭho.

--------------------------------------------------------------------------------------------- page112.

Ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [449] Anādariyaṃ paṭicca yānagatassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [450] Anādariyaṃ paṭicca sayanagatassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [451] Anādariyaṃ paṭicca pallatthikāya nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [452] Anādariyaṃ paṭicca veṭhitasīsassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [453] Anādariyaṃ paṭicca oguṇṭhitasīsassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [454] Anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [455] Anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [456] Anādariyaṃ paṭicca ṭhito nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [457] Anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [458] Anādariyaṃ paṭicca uppathena gacchanto pathena gacchantassa

--------------------------------------------------------------------------------------------- page113.

Dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [459] Anādariyaṃ paṭicca ṭhito uccāraṃ vā passāvaṃ vā karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [460] Anādariyaṃ paṭicca harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ. [461] Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto kati āpattiyo āpajjati . anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto imaṃ ekaṃ āpattiṃ āpajjati. Sattamo vaggo 1-. Pañcasattati sekhiyā niṭṭhitā. Katāpattivāraṃ niṭṭhitaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 105-113. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2138&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2138&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=387&items=75              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=387              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]