ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [248]    Upakkamitvā    asuciṃ    mocento   kati   āpattiyo
āpajjati    .   upakkamitvā   asuciṃ   mocento   tisso   āpattiyo
āpajjati   ceteti   upakkamati  muccati  āpatti  saṅghādisesassa  ceteti
upakkamati na muccati āpatti thullaccayassa payoge dukkaṭaṃ.
     [249]   Mātugāmena   saddhiṃ   kāyasaṃsaggaṃ   samāpajjanto  tisso
āpattiyo   āpajjati   kāyena  kāyaṃ  āmasati  āpatti  saṅghādisesassa
kāyena      kāyapaṭibaddhaṃ      āmasati      āpatti      thullaccayassa
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati āpatti dukkaṭassa.
     [250]   Mātugāmaṃ   duṭṭhullāhi   vācāhi   obhāsanto   tisso
āpattiyo    āpajjati    vaccamaggaṃ    passāvamaggaṃ   ādissa   vaṇṇampi
bhaṇati     avaṇṇampi    bhaṇati    āpatti    saṅghādisesassa     vaccamaggaṃ
passāvamaggaṃ    ṭhapetvā   adhakkhakaṃ   ubbhajānumaṇḍalaṃ   ādissa   vaṇṇampi
bhaṇati     avaṇṇampi     bhaṇati    āpatti    thullaccayassa    kāyapaṭibaddhaṃ
ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati āpatti dukkaṭassa.
     [251]   Attakāmapāricariyāya  vaṇṇaṃ  bhāsanto  tisso  āpattiyo

--------------------------------------------------------------------------------------------- page83.

Āpajjati mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti saṅghādisesassa paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa. [252] Sañcarittaṃ samāpajjanto tisso āpattiyo āpajjati paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa paṭiggaṇhāti vīmaṃsati na paccāharati āpatti thullaccayassa paṭiggaṇhāti na vīmaṃsati na paccāharati āpatti dukkaṭassa. [253] Saññācikāya kuṭiṃ kārāpento tisso āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ ekapiṇḍe anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa. [254] Mahallakaṃ vihāraṃ kārāpento tisso āpattiyo āpajjati kārāpeti payoge dukkaṭaṃ ekapiṇḍe 1- anāgate āpatti thullaccayassa tasmiṃ piṇḍe āgate āpatti saṅghādisesassa. [255] Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsento tisso āpattiyo āpajjati anokāsaṃ kārāpetvā cāvanādhippāyo vadeti āpatti saṅghādisesena dukkaṭassa okāsaṃ kārāpetvā akkosādhippāyo vadeti āpatti omasavādassa. [256] Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsento tisso āpattiyo @Footnote: 1 Ma. Yu. ekaṃ piṇḍaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page84.

Āpajjati anokāsaṃ kārāpetvā cāvanādhippāyo vadeti āpatti saṅghādisesena dukkaṭassa okāsaṃ kārāpetvā akkosādhippāyo vadeti āpatti omasavādassa. [257] Saṅghabhedako bhikkhu yāvatatiyaṃ samanubhāsiyamāno 1- nappaṭinissajjanto tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā 2- kammavācāpariyosāne āpatti saṅghādisesassa. [258] Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsiyamānā 1- nappaṭinissajjantā tisso āpattiyo āpajjanti ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [259] Dubbaco bhikkhu yāvatatiyaṃ samanubhāsiyamāno 1- nappaṭinissajjanto tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. [260] Kuladūsako bhikkhu yāvatatiyaṃ samanubhāsiyamāno nappaṭinissajjanto tisso āpattiyo āpajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. Terasa saṅghādisesā niṭṭhitā. @Footnote: 1 Ma. samanubhāsanāya . 2 Po. thullaccayaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 82-84. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1675&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1675&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=248&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=248              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]