ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [167]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
anādariyaṃ  paṭicca  purato  vā  pacchato  vā  olambentena nivāsentassa
dukkaṭaṃ     kattha     paññattanti     .    sāvatthiyā    paññattaṃ   .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū    puratopi    pacchatopi    olambentā   nivāsesuṃ
Tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato .pe.
     [168]  Anādariyaṃ  paṭicca  purato  vā  pacchato vā olambentena
pārupantassa   dukkaṭaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū    puratopi    pacchatopi    olambentā    pārupiṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato .pe.
     [169]  Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  gacchantassa
dukkaṭaṃ   .pe.   chabbaggiyā   bhikkhū  kāyaṃ  vivaritvā  antaraghare  gacchiṃsu
tasmiṃ   vatthusmiṃ   .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ  1-
ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
     [170]  Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  nisīdantassa
dukkaṭaṃ   .pe.   chabbaggiyā   bhikkhū  kāyaṃ  vavaritvā  antaraghare  nisīdiṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
     [171]   Anādariyaṃ   paṭicca  hatthaṃ  vā  pādaṃ  vā  kīḷāpentena
antaraghare   gacchantassa   dukkaṭaṃ   .pe.   chabbaggiyā   bhikkhū   hatthampi
@Footnote: 1 Ma. channaṃ apattisamuṭṭhānānanti idaṃ pāṭhadvayaṃ natthi.
Pādampi   kīḷāpentā   antaraghare   gacchiṃsu   tasmiṃ  vatthusmiṃ  .  ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
     [172]   Anādariyaṃ   paṭicca  hatthaṃ  vā  pādaṃ  vā  kīḷāpentena
antaraghare   nisīdantassa   dukkaṭaṃ   .pe.   chabbaggiyā   bhikkhū   hatthampi
pādampi   kīḷāpentā   antaraghare   nisīdiṃsu   tasmiṃ  vatthusmiṃ  .  ekā
paññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
     [173]   Anādariyaṃ   paṭicca  tahaṃ  tahaṃ  olokentena  antaraghare
gacchantassa   dukkaṭaṃ   .pe.   chabbaggiyā  bhikkhū  tahaṃ  tahaṃ  olokentā
antaraghare   gacchiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
     [174]   Anādariyaṃ   paṭicca  tahaṃ  tahaṃ  olokentena  antaraghare
nisīdantassa   dukkaṭaṃ   .pe.   chabbaggiyā  bhikkhū  tahaṃ  tahaṃ  olokentā
antaraghare   nisīdiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ        ekena        samuṭṭhānena       samuṭṭhāti
(paṭhamapārājike) .pe.
     [175]   Anādariyaṃ   paṭicca   ukkhittakāya  antaraghare  gacchantassa
dukkaṭaṃ   .pe.   chabbaggiyā   bhikkhū   ukkhittakāya   antaraghare   gacchiṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
Ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
     [176]   Anādariyaṃ   paṭicca   ukkhittakāya  antaraghare  nisīdantassa
dukkaṭaṃ   .pe.   chabbaggiyā   bhikkhū   ukkhittakāya   antaraghare   nisīdiṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
                   Parimaṇḍalavaggo paṭhamo.



             The Pali Tipitaka in Roman Character Volume 8 page 64-67. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1322              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1322              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=167&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=167              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]