ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [162]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
aññātikāya    bhikkhuniyā    antaragharaṃ    paviṭṭhāya    hatthato   khādanīyaṃ
vā   bhojanīyaṃ   vā   sahatthā   paṭiggahetvā   bhuñjantassa  pāṭidesanīyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
@Footnote: 1 tesaṃ tesaṃ vaggānaṃ avasāne uddānāni yuropiya maramma potthakesu na dissanti
@idheva dassiyanti tāni pana visadisāni honti. icchantena tattha oloketabbaṃ.

--------------------------------------------------------------------------------------------- page63.

Aññataraṃ bhikkhuṃ ārabbha . kismiṃ vatthusminti . aññataro bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato āmisaṃ paṭiggahesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe. [163] Bhikkhuniyā vosāsantiyā na nivāretvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū bhikkhuniyā vosāsantiyā 1- na nivāresuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. [164] Sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . Kismiṃ vatthusminti . sambahulā bhikkhū na mattaṃ jānitvā paṭiggahesuṃ tasmiṃ vatthusmiṃ . ekā paññatti dve anuppaññattiyo . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca @Footnote: 1 Ma. Yu. bhikkhuniyo vosāsantiyo.

--------------------------------------------------------------------------------------------- page64.

Cittato ca samuṭṭhāti na vācato .pe. [165] Āraññakesu senāsanesu pubabe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti . sakkesu paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . Sambahulā bhikkhū ārāme core paṭivasante nārocesuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. Cattāro pāṭidesanīyā niṭṭhitā. Tassuddānaṃ [166] Aññātikāya vosāsaṃ sekkhaāraññakena ca pāṭidesanīyā cattāro sambuddhena pakāsitāti. -----------


             The Pali Tipitaka in Roman Character Volume 8 page 62-64. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1280&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1280&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=162&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=162              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]