ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [150]   Pubbe   appaṭisaṃviditena   rañño   antepuraṃ  pavisantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ  ānandaṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   ānando   pubbe   appaṭisaṃvidito   rañño  antepuraṃ  pāvisi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [151]   Ratanaṃ   uggaṇhantassa   pācittiyaṃ   kattha  paññattanti .
Sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  aññataraṃ  bhikkhuṃ  ārabbha .
Kismiṃ    vatthusminti    .   aññataro   bhikkhu   ratanaṃ   uggahesi   tasmiṃ
vatthusmiṃ    .    ekā   paññatti   dve   anuppaññattiyo   .   channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [152]   Santaṃ   bhikkhuṃ   anāpucchā   vikāle   gāmaṃ  pavisantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   santaṃ  bhikkhuṃ  anāpucchā  2-  vikāle  gāmaṃ  pavisiṃsu
@Footnote: 1 Sī. samaggassa padānena puggalassa pariṇāmanāti.
@2 Ma. Yu. santaṃ bhikkhuṃ anāpucchāti idaṃ pāṭhattayaṃ natthi.
Tasmiṃ    vatthusmiṃ   .   ekā   paññatti   tisso   anuppaññattiyo  .
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [153]   Aṭṭhimayaṃ   vā   dantamayaṃ   vā   visāṇamayaṃ  vā  sūcigharaṃ
kārāpentassa   pācittiyaṃ   kattha   paññattanti  .  sakkesu  paññattaṃ .
Kaṃ   ārabbhāti   .  sambahule  bhikkhū  ārabbha  .  kismiṃ  vattusminti .
Sambahulā    bhikkhū   na   mattaṃ   jānitvā   bahū   sūcighare   viññāpesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [154]   Pamāṇātikkantaṃ   mañcaṃ   vā   pīṭhaṃ  vā  kārāpentassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha   .  kismiṃ
vatthusminti    .    āyasmā    upanando    sakyaputto   uccaṃ   mañcaṃ
kārāpesi   1-   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [155]   Mañcaṃ  vā  pīṭhaṃ  vā  tūlonaddhaṃ  kārāpentassa pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū   mañcaṃpi   pīṭhaṃpi   2-   tūlonaddhaṃ   kārāpesuṃ  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti .pe.
@Footnote: 1 Ma. Yu. ucce mañce sayi .  2 Ma. mañcaṃ vā pīṭhaṃ vā.
     [156]   Pamāṇātikkantaṃ   nisīdanaṃ  kārāpentassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye
bhikkhū  ārabbha  .  kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū  appamāṇikāni
nisīdanāni    kārāpesuṃ   1-   tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  chahi  samuṭṭhānehi
samuṭṭhāti .pe.
     [157]   Pamāṇātikkantaṃ   kaṇḍupaṭicchādiṃ  kārāpentassa  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū   appamāṇikāyo   kaṇḍupaṭicchādiyo   dhāresuṃ   tasmiṃ   vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti .pe.
     [158]   Pamāṇātikkantaṃ   vassikasāṭikaṃ   kārāpentassa  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū   appamāṇikāyo   vassikasāṭikāyo   dhāresuṃ   tasmiṃ   vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti .pe.
     [159]   Sugatacīvarappamāṇaṃ   cīvaraṃ  kārāpentassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
@Footnote: 1 Ma. Yu. dhāresuṃ.
Nandaṃ  ārabbha  .  kismiṃ  vatthusminti  .  āyasmā nando sugatacīvarappamāṇaṃ
cīvaraṃ    dhāresi    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
                    Rājavaggo navamo.
                        Tassuddānaṃ
     [160] Antepurañca uggaṇhe   anāpucchā pavesane
           sūcigharañca mañcañca            tūlonaddhaṃ nisīdanaṃ
           kaṇḍuvassikasāṭikaṃ              pamāṇaṃ cīvaraṃ dhārayīti 1-.
                Dvenavuti pācittiyā niṭṭhitā.
                    Tesaṃ vaggānaṃ uddānaṃ
     [161] Musā bhūtañca ovādo     bhojanācelakena ca
           surā sappāṇakā dhammo       rājavaggena te navāti.
                      ----------



             The Pali Tipitaka in Roman Character Volume 8 page 59-62. https://84000.org/tipitaka/read/roman_read.php?B=8&A=1208              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=1208              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=150&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=150              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]