ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1361]     Appaññatte    paññattaṃ    paññatte    anuppaññattaṃ
sammukhāvinayo     paññatto     sativinayo     paññatto     amūḷhavinayo
paññatto      paṭiññātakaraṇaṃ     paññattaṃ     yebhuyyasikā     paññattā
tassapāpiyasikā    paññattā    tiṇavatthārako    paññatto   saṅghasuṭṭhutāya
saṅghaphāsutāya    .    ime    dve    atthavase   paṭicca   tathāgatena

--------------------------------------------------------------------------------------------- page548.

Sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto diṭṭhadhammikānaṃ verānaṃ saṃvarāya samparāyikānaṃ verānaṃ paṭighātāya. {1361.1} Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya samparāyikānaṃ vajjānaṃ paṭighātāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya samparāyikānaṃ bhayānaṃ paṭighātāya . Ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ

--------------------------------------------------------------------------------------------- page549.

Paṭighātāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto gihīnaṃ anukampāya pāpicchānaṃ pakkhupacchedāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto . dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto saddhammaṭṭhitiyā vinayānuggahāya . ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññattoti. Paññattavaggo 1- niṭṭhito catuttho.


             The Pali Tipitaka in Roman Character Volume 8 page 547-549. https://84000.org/tipitaka/read/roman_read.php?B=8&A=11097&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=11097&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1361&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=126              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1361              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12839              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12839              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]