ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1217]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato saṅghabhedako
na   āpāyiko   na   nerayiko   na   kappaṭṭho   na   atekicchoti .
Pañcahupāli   aṅgehi   samannāgato   saṅghabhedako   na   āpāyiko   na
nerayiko   na   kappaṭṭho   na   atekiccho   .   katamehi   pañcahi .
Idhupāli     bhikkhu    adhammaṃ    dhammoti    dīpeti    dhammaṃ    adhammoti
@Footnote: 1 Ma. khantiṃ ruciṃ ca saññañca.

--------------------------------------------------------------------------------------------- page500.

Dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti avinidhāya diṭṭhiṃ kammena . imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {1217.1} Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi . idhupāli bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti avinidhāya diṭṭhiṃ uddesena . imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {1217.2} Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi . idhupāli bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti avinidhāya diṭṭhiṃ voharanto . imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {1217.3} Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi . idhupāli bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti

--------------------------------------------------------------------------------------------- page501.

Avinidhāya diṭṭhiṃ anussāvanena . imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {1217.4} Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi . idhupāli bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti avinidhāya diṭṭhiṃ salākagāhena . imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {1217.5} Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi . idhupāli bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti avinidhāya khantiṃ kammena .pe. avinidhāya khandhiṃ uddesena . Avinidhāya khantiṃ voharanto . avinidhāya khantiṃ anussāvanena . Avinidhāya khantiṃ salākagāhena . imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {1217.6} Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi. Idhupāli bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti .

--------------------------------------------------------------------------------------------- page502.

Avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti avinidhāya ruciṃ kammena .pe. avinidhāya ruciṃ uddesena . avinidhāya ruciṃ voharanto . Avinidhāya ruciṃ anussāvanena . avinidhāya ruciṃ salākagāhena . Imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {1217.7} Aparehipi upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. Katamehi pañcahi . idhupāli bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti avinidhāya saññaṃ kammena .pe. avinidhāya saññaṃ uddesena . Avinidhāya saññaṃ voharanto . avinidhāya saññaṃ anussāvanena . Avinidhāya saññaṃ salākagāhena . imehi kho upāli pañcahaṅgehi samannāgato saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti. Dutiyasaṅghabhedavaggo dvādasamo. Tassuddānaṃ [1218] Avinidhāya diṭṭhiṃ kammena uddesena 1- voharena ca anussāvane salākena pañcete diṭṭhinissitā. Khanti ruci ca saññā ca 2- tayo te pañcadhā nayāti 3-. Heṭṭhime kaṇhapakkhamhi samavīsati vidhī yathā tatheva sukkapakkhamhi samavīsati jānathāti. @Footnote: 1 Ma. uddese . 2 khantiṃ suciṃ ca saññañca . 3 itisaddo natthi.


             The Pali Tipitaka in Roman Character Volume 8 page 499-502. https://84000.org/tipitaka/read/roman_read.php?B=8&A=10133&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=10133&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1217&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1217              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]