ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1215]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato saṅghabhedako
āpāyiko   nerayiko   kappaṭṭho   atekicchoti  .  pañcahupāli  aṅgehi
samannāgato  saṅghabhedako  āpāyiko  nerayiko  kappaṭṭho  atekiccho .
Katamehi    pañcahi    .   idhupāli    bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
@Footnote: 1 Ma. āveni.... sabbattha īdiso .  2 Ma. āpattiṃ.
Avinayoti   dīpeti   vinidhāya   diṭṭhiṃ   kammena   .  imehi  kho  upāli
pañcahaṅgehi   samannāgato   saṅghabhedako  āpāyiko  nerayiko  kappaṭṭho
atekiccho   .  aparehipi  upāli  pañcahaṅgehi  samannāgato  saṅghabhedako
āpāyiko   nerayiko   kappaṭṭho   atekiccho   .  katamehi  pañcahi .
Idhupāli     bhikkhu    adhammaṃ    dhammoti    dīpeti    dhammaṃ    adhammoti
dīpeti     avinayaṃ    vinayoti    dīpeti    vinayaṃ    avinayoti    dīpeti
vinidhāya   diṭṭhiṃ   uddesena   .   imehi   kho   upāli   pañcahaṅgehi
samannāgato saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
     {1215.1}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako   āpāyiko   nerayiko   kappaṭṭho  atekiccho  .  katamehi
pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti
dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ   avinayoti   dīpeti  vinidhāya
diṭṭhiṃ   voharanto   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato
saṅghabhedako   āpāyiko   nerayiko  kappaṭṭho  atekiccho  .  aparehipi
upāli   pañcahaṅgehi   samannāgato   saṅghabhedako   āpāyiko  nerayiko
kappaṭṭho   atekiccho   .   katamehi  pañcahi  .  idhupāli  bhikkhu  adhammaṃ
dhammoti   dīpeti  dhammaṃ  adhammoti  dīpeti  avinayaṃ  vinayoti  dīpeti  vinayaṃ
avinayoti   dīpeti  vinidhāya  diṭṭhiṃ  anussāvanena  .  imehi  kho  upāli
pañcahaṅgehi   samannāgato   saṅghabhedako  āpāyiko  nerayiko  kappaṭṭho
atekiccho.
     {1215.2}  Aparehipi  upāli  pañcahaṅgehi samannāgato saṅghabhedako
āpāyiko   nerayiko   kappaṭṭho   atekiccho   .  katamehi  pañcahi .
Idhupāli   bhikkhu  adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti  dīpeti  avinayaṃ
vinayoti     dīpeti    vinayaṃ    avinayoti    dīpeti    vinidhāya    diṭṭhiṃ
salākagāhena    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato
saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
     {1215.3}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako   āpāyiko   nerayiko   kappaṭṭho  atekiccho  .  katamehi
pañcahi   .   idhupāli   bhikkhu   adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti
dīpeti   avinayaṃ  vinayoti  dīpeti  vinayaṃ  avinayoti  dīpeti  vinidhāya  khantiṃ
kammena  .pe.  vinidhāya  khantiṃ  uddesena . Vinidhāya khantiṃ voharanto.
Vinidhāya   khantiṃ   anussāvanena   .   vinidhāya   khantiṃ  salākagāhena .
Imehi   kho   upāli  pañcahaṅgehi  samannāgato  saṅghabhedako  āpāyiko
nerayiko kappaṭṭho atekiccho.
     {1215.4}  Aparehipi  upāli  pañcahaṅgehi samannāgato saṅghabhedako
āpāyiko  nerayiko kappaṭṭho atekiccho. Katamehi pañcahi. Idhupāli bhikkhu
adhammaṃ  dhammoti  dīpeti  dhammaṃ  adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ
avinayoti dīpeti vinidhāya ruciṃ kammena .pe. Vinidhāya ruciṃ uddesena. Vinidhāya
ruciṃ voharanto. Vinidhāya ruciṃ anussāvanena. Vinidhāya ruciṃ salākagāhena. Imehi
Kho    upāli    pañcahaṅgehi    samannāgato   saṅghabhedako   āpāyiko
nerayiko kappaṭṭho atekiccho.
     {1215.5}    Aparehipi    upāli    pañcahaṅgehi    samannāgato
saṅghabhedako    āpāyiko    nerayiko    kappaṭṭho    atekiccho   .
Katamehi    pañcahi    .    idhupāli   bhikkhu   adhammaṃ   dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
avinayoti    dīpeti    vinidhāya    saññaṃ    kammena    .pe.   vinidhāya
saññaṃ    uddesena    .   vinidhāya   saññaṃ   voharanto   .   vinidhāya
saññaṃ   anussāvanena   .   vinidhāya   saññaṃ   salākagāhena   .  imehi
kho    upāli    pañcahaṅgehi    samannāgato   saṅghabhedako   āpāyiko
nerayiko kappaṭṭho atekicchoti.
                           Saṅghabhedavaggo ekādasamo.
                                   Tassuddānaṃ
     [1216] Vinidhāya diṭṭhiṃ kammena       uddesena voharena ca.
                Anussāvane salākena       pañcete diṭṭhinissitā.
                Khanti ruci ca saññā ca 1-   tayo te pañcadhā nayāti.



             The Pali Tipitaka in Roman Character Volume 8 page 496-499. https://84000.org/tipitaka/read/roman_read.php?B=8&A=10072              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=10072              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1215&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=116              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1215              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]