ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [120]  Tena  kho  pana samayena bodhissa rājakumārassa kokanudo 2-
nāma    pāsādo   acirakārito   hoti   anajjhāvuttho   samaṇena   vā
brāhmaṇena    vā    kenaci   vā   manussabhūtena   .   athakho   bodhi
rājakumāro    sañjikāputtaṃ    māṇavaṃ   āmantesi   ehi   tvaṃ   samma
sañjikāputta     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    mama
vacanena    bhagavato    pāde   sirasā   vanda   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ    balaṃ    phāsuvihāraṃ    puccha    bodhi   bhante   rājakumāro
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ   phāsuvihāraṃ   pucchatīti   3-  evañca  vadehi  4-  adhivāsetu  kira
@Footnote: 1 Ma. susumāragire. 2 Yu. kokanado. 3 Yu. itisaddo na paññāyati.
@4 Yu. evaṃ ca vadeti.

--------------------------------------------------------------------------------------------- page47.

Bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca bodhi [2]- rājakumāro bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. {120.1} Adhivāsesi bhagavā tuṇhībhāvena . Athakho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca avocumha kho mayaṃ bhoto vacanena taṃ bhavantaṃ gotamaṃ bodhi [2]- rājakumāro bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti adhivutthañca pana samaṇena gotamenāti. [121] Athakho bodhi rājakumāro tassā rattiyā accayena @Footnote: 1 Ma. Yu. sāraṇīyaṃ. 2 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page48.

Paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kokanudañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimā sopāṇakaḷevarā sañjikāputtaṃ māṇavaṃ āmantesi ehi tvaṃ samma sañjikāputta yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattanti . evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ āroceti kālo 1- kho bhante niṭṭhitaṃ bhattanti. [122] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami . tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno . addasā kho bodhi rājakumāro bhagavantaṃ dūrato va āgacchantaṃ disvāna tato paccuggantvā bhagavantaṃ abhivādetvā purakkhitvā 2- yena kokanudo pāsādo tenupasaṅkami . athakho bhagavā pacchimaṃ sopāṇakaḷevaraṃ 3- nissāya aṭṭhāsi . athakho bodhi rājakumāro bhagavantaṃ etadavoca akkamatu bhante bhagavā dussāni akkamatu bhante 4- sugato dussāni yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . evaṃ vutte bhagavā tuṇhī ahosi . dutiyampi kho .pe. tatiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca akkamatu bhante bhagavā dussāni @Footnote: 1 Ma. Yu. kālo bho gotama. 2 Ma. purekkhatvā. Yu. purakkhatvā. @3 Ma. pacchimasopāṇakaḷevarā. Yu. sopāṇakaliṅgarā. 4 Ma. Yu. bhanteti natthi.

--------------------------------------------------------------------------------------------- page49.

Akkamatu bhante 1- sugato dussāni yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {122.1} Athakho bhagavā āyasmantaṃ ānandaṃ avalokesi 2-. Athakho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca saṃharatu rājakumāra dussāni na bhagavā ceḷapaṭikaṃ 3- akkamissati pacchimaṃ janataṃ tathāgato anukampatīti . athakho bodhi rājakumāro dussāni saṃharāpetvā upari kokanude pāsāde āsanaṃ paññāpesi 4- . Athakho bhagavā kokanudaṃ pāsādaṃ abhiruyhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho bodhi rājakumāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho bodhiṃ rājakumāraṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [123] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ceḷapaṭikā 3- akkamitabbā yo akkameyya āpatti dukkaṭassāti. [124] Tena kho pana samayena aññatarā itthī apagatagabbhā bhikkhū nimantetvā dussaṃ paññāpetvā etadavoca akkamatha @Footnote: 1 Ma. Yu. bhanteti natthi. 2 Ma. Yu. rā apalokesi. 3 Yu. ceḷapattikaṃ. @4 Ma. paññapesi.

--------------------------------------------------------------------------------------------- page50.

Bhante dussanti . bhikkhū kukkuccāyantā na akkamanti . akkamatha bhante dussaṃ maṅgalatthāyāti . bhikkhū kukkuccāyantā na akkamiṃsu . Athakho sā itthī ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyā maṅgalatthāya yāciyamānā ceḷapaṭikaṃ na akkamissantīti . Assosuṃ kho bhikkhū tassā itthiyā ujjhāyantiyā khīyantiyā vipācentiyā . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Gihī bhikkhave maṅgalikā anujānāmi bhikkhave gihīnaṃ maṅgalatthāya yāciyamānena ceḷapaṭikaṃ akkamitunti. [125] Tena kho pana samayena bhikkhū dhotapādakaṃ akkamituṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dhotapādakaṃ akkamitunti. Dutiyabhāṇavāraṃ 1-.


             The Pali Tipitaka in Roman Character Volume 7 page 46-50. https://84000.org/tipitaka/read/roman_read.php?B=7&A=902&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=902&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=120&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=12              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]