ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [649]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Tasmiṃ   kho  pana  adhikaraṇe  vinicchiyamāne  anantāni  1-  ceva  bhassāni
jāyanti    na    cekassa   bhāsitassa   attho   viññāyati   .   athakho
āyasmā    revato   saṅghaṃ   ñāpesi   suṇātu   me   bhante   saṅgho
@Footnote: 1 Ma. Yu. anaggāni.

--------------------------------------------------------------------------------------------- page417.

Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyya . Saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū uccini pācīnakānaṃ bhikkhūnaṃ āyasmantañca sabbakāmiṃ āyasmantañca sāḷhaṃ āyasmantañca ujjasobhitaṃ āyasmantañca vāsabhagāmikaṃ pāṭheyyakānaṃ bhikkhūnaṃ āyasmantañca revataṃ āyasmantañca sambhūtaṃ sāṇavāsiṃ āyasmantañca yasaṃ kākaṇḍakaputtaṃ āyasmantañca sumananti 1-. Athakho āyasmā revato saṅghaṃ ñāpesi {649.1} suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . yadi saṅghassa pattakallaṃ saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti. {649.2} Suṇātu me bhante saṅgho amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anantāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati . saṅgho cattāro pācīnake bhikkhū cattāro pāṭheyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ . yassāyasmato khamati catunnaṃ pācīnakānaṃ [2]- catunnaṃ pāṭheyyakānaṃ bhikkhūnaṃ sammati ubbāhikāya imaṃ adhikaraṇaṃ @Footnote: 1 Yu. itisaddo natthi. 2 Ma. Yu. bhikkhūnaṃ.

--------------------------------------------------------------------------------------------- page418.

Vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {649.3} Sammatā saṅghena cattāro pācīnakā bhikkhū cattāro pāṭheyyakā bhikkhū ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 7 page 416-418. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8385&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8385&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=649&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=649              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]