ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [649]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Tasmiṃ   kho  pana  adhikaraṇe  vinicchiyamāne  anantāni  1-  ceva  bhassāni
jāyanti    na    cekassa   bhāsitassa   attho   viññāyati   .   athakho
āyasmā    revato   saṅghaṃ   ñāpesi   suṇātu   me   bhante   saṅgho
@Footnote: 1 Ma. Yu. anaggāni.
Amhākaṃ   imasmiṃ   adhikaraṇe   vinicchiyamāne   anantāni   ceva  bhassāni
jāyanti   na   cekassa   bhāsitassa   attho  viññāyati  .  yadi  saṅghassa
pattakallaṃ    saṅgho    imaṃ    adhikaraṇaṃ    ubbāhikāya   vūpasameyya  .
Saṅgho   cattāro  pācīnake  bhikkhū  cattāro  pāṭheyyake  bhikkhū  uccini
pācīnakānaṃ     bhikkhūnaṃ     āyasmantañca     sabbakāmiṃ     āyasmantañca
sāḷhaṃ     āyasmantañca     ujjasobhitaṃ    āyasmantañca    vāsabhagāmikaṃ
pāṭheyyakānaṃ    bhikkhūnaṃ   āyasmantañca   revataṃ   āyasmantañca   sambhūtaṃ
sāṇavāsiṃ     āyasmantañca     yasaṃ     kākaṇḍakaputtaṃ     āyasmantañca
sumananti 1-. Athakho āyasmā revato saṅghaṃ ñāpesi
     {649.1}  suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne   anantāni  ceva  bhassāni  jāyanti  na  cekassa  bhāsitassa
attho  viññāyati  .  yadi  saṅghassa  pattakallaṃ  saṅgho  cattāro pācīnake
bhikkhū   cattāro   pāṭheyyake   bhikkhū   sammanneyya   ubbāhikāya  imaṃ
adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
     {649.2}  Suṇātu  me  bhante  saṅgho  amhākaṃ  imasmiṃ  adhikaraṇe
vinicchiyamāne  anantāni  ceva  bhassāni  jāyanti   na  cekassa  bhāsitassa
attho   viññāyati   .   saṅgho   cattāro   pācīnake  bhikkhū  cattāro
pāṭheyyake     bhikkhū     sammannati     ubbāhikāya    imaṃ    adhikaraṇaṃ
vūpasametuṃ    .    yassāyasmato    khamati   catunnaṃ   pācīnakānaṃ   [2]-
catunnaṃ    pāṭheyyakānaṃ   bhikkhūnaṃ   sammati   ubbāhikāya   imaṃ   adhikaraṇaṃ
@Footnote: 1 Yu. itisaddo natthi. 2 Ma. Yu. bhikkhūnaṃ.
Vūpasametuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {649.3}  Sammatā  saṅghena  cattāro  pācīnakā  bhikkhū  cattāro
pāṭheyyakā   bhikkhū   ubbāhikāya   imaṃ   adhikaraṇaṃ   vūpasametuṃ  .  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 416-418. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8385              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8385              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=649&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=649              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]