ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [644]   Athakho   āyasmato   sāḷhassa  rahogatassa  paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi  ke  nu  kho  dhammavādino  pācīnakā
vā  bhikkhū  pāṭheyyakā  vāti  .  athakho  āyasmato  sāḷhassa  dhammañca
vinayañca   [1]-   paccavekkhantassa   etadahosi  adhammavādino  pācīnakā
bhikkhū    dhammavādino    pāṭheyyakā    bhikkhūti   .   athakho   aññatarā
suddhāvāsakāyikā     devatā     āyasmato     sāḷhassa     cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
suddhāvāsesu    devesu   antarahitā   āyasmato   sāḷhassa   sammukhe
pāturahosi   .   athakho   sā   devatā  āyasmantaṃ  sāḷhaṃ  etadavoca
sādhu   sādhu   2-   bhante   sāḷha   adhammavādino   pācīnakā   bhikkhū
dhammavādino   pāṭheyyakā   bhikkhū   tenahi  bhante  sāḷha  yathā  dhammo
tathā  tiṭṭhāhīti  .  pubbecāhaṃ  3-  devate  etarahi  ca  yathā  dhammo
tathā   ṭhito  apicāhaṃ  na  tāva  diṭṭhiṃ  āvikaromi  appevanāma  4-  maṃ
imasmiṃ adhikaraṇe sammanneyyāti.



             The Pali Tipitaka in Roman Character Volume 7 page 411. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8270              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8270              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=644&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=644              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]