ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [637]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  rājagahe viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  5- samayena rājantepure rājaparisāyaṃ
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na
@virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.

--------------------------------------------------------------------------------------------- page401.

Sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti . tena kho panāvuso samayena maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinnako 1- hoti . athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti . asakkhi kho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ. {637.1} Athakho āvuso maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaṃ etadavoca idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti evaṃ vutte ahaṃ bhante taṃ parisaṃ etadavocaṃ mā ayyā 2- evaṃ avacuttha na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā @Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.

--------------------------------------------------------------------------------------------- page402.

Jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti asakkhiṃ kho ahaṃ bhante taṃ parisaṃ saññāpetuṃ kaccāhaṃ bhante evaṃ byākaramāno vuttavādī ceva bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi dhammassa cānudhammaṃ 1- byākaromi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. {637.2} Taggha tvaṃ gāmaṇi evaṃ byākaramāno vuttavādī ceva me hosi 2- na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati na hi gāmaṇi kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā yassa kho gāmaṇi jātarūparajataṃ kappati pañcapi kāmaguṇā tassa kappanti 3- yassa pañca kāmaguṇā kappanti ekaṃsenetaṃ 4- gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti apicāhaṃ gāmaṇi evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ dāruṃ 5- dārutthikena pariyesitabbaṃ sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena pariyesitabbo na tvevāhaṃ gāmaṇi kenaci pariyāyena jātarūparajataṃ sāditabbaṃ @Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi @tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.

--------------------------------------------------------------------------------------------- page403.

Pariyesitabbanti vadāmīti evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṃ karomi yohaṃ adhammaṃ adhammoti vadāmi dhammaṃ dhammoti vadāmi avinayaṃ avinayoti vadāmi vinayaṃ vinayoti vadāmi.


             The Pali Tipitaka in Roman Character Volume 7 page 400-403. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8060&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8060&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=637&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=637              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]