¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [619]   Athakho   āyasmā   mahākassapo  saṅghaṃ  ñāpesi  suṇātu
me    āvuso    saṅgho    yadi   saṅghassa   pattakallaṃ   ahaṃ   ānandaṃ
dhammaṃ   puccheyyanti   .   āyasmā   ānando   saṅghaṃ  ñāpesi  suṇātu
me    bhante    saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ   āyasmatā
mahākassapena dhammaṃ puṭṭho vissajjeyyanti.
     {619.1}   Athakho   āyasmā   mahākassapo  āyasmantaṃ  ānandaṃ
etadavoca    brahmajālaṃ    āvuso    ānanda   kattha   bhāsitanti  .
Antarā   ca   bhante   rājagahaṃ  antarā  ca  nāḷandaṃ  rājāgāre  2-
ambalaṭṭhikāyāti   3-   .   kaṃ   ārabbhāti   .  suppiyañca  paribbājakaṃ
brahmadattañca     māṇavanti    .    athakho    āyasmā    mahākassapo
āyasmantaṃ    ānandaṃ    brahmajālassa    nidānampi    pucchi   puggalampi
pucchi    sāmaññaphalaṃ    panāvuso    ānanda    kattha    bhāsitanti   .
Rājagahe   bhante   jīvakambavaneti   .  kena  saddhinti  .  ajātasattunā
vedehiputtena     saddhinti    .    athakho    āyasmā    mahākassapo
āyasmantaṃ       ānandaṃ      sāmaññaphalassa      nidānampi      pucchi
@Footnote: 1 Ma. ubhatovibhaṅge. 2 Ma. Yu. rājagārake. 3 Yu. ambalaṭṭhikāyanti.
Puggalampi   pucchi   eteneva   upāyena   pañca   nikāye   pucchi  .
Puṭṭho puṭṭho āyasmā ānando vissajjesi.



             The Pali Tipitaka in Roman Character Volume 7 page 384-385. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7728&w=pÄrÄjikaṃ              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7728              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=619&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=619              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious LinkáÊ´§ËÁÒÂàŢ˹éÒ
ã¹¡Ã³Õ :- 
   ºÃ÷Ѵáá¢Í§áµèÅÐ˹éÒNext LinkLast Link chage to ENGLISH letter

ºÑ¹·Ö¡ ñô ¾ÄȨԡÒ¹ ¾.È. òõöð. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡ¾ÃÐäµÃ»Ô®¡©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]