ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [595]   Tena   kho   pana   samayena  aḍḍhakāsī  gaṇikā  bhikkhunīsu
pabbajitā   hoti   .  sā  ca  4-  sāvatthiṃ  gantukāmā  hoti  bhagavato
santike    upasampajjissāmīti    .   assosuṃ   kho   dhuttā   aḍḍhakāsī
kira   gaṇikā   sāvatthiṃ   gantukāmāti   .   te   magge  pariyuṭṭhiṃsu .
Assosi   kho   aḍḍhakāsī   gaṇikā   dhuttā   kira   magge  pariyuṭṭhitāti
bhagavato   santike   dūtaṃ   pāhesi   ahaṃ   hi   upasampajjitukāmā   kathaṃ
nu   kho   mayā   paṭipajjitabbanti   .  athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   dūtenapi   upasampādetunti   .  bhikkhudūtena  upasampādenti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na bhikkhave bhikkhudūtena upasampādetabbā
yo        upasampādeyya       āpatti       dukkaṭassāti      .
@Footnote: 1 Ma. Yu. Rā. anujānāmi bhikkhave gilānāya yānanti. 2 Yu. aññatarāya. 3 Ma. Yu.
@aphāsu. 4 Yu. Rā. casaddo na paññāyati.

--------------------------------------------------------------------------------------------- page366.

Sikkhamānādūtena 1- upasampādenti .pe. sāmaṇeradūtena upasampādenti .pe. sāmaṇerīdūtena upasampādenti .pe. Bālāya abyattāya dūtena upasampādenti . na bhikkhave bālāya abyattāya dūtena upasampādetabbā yo upasampādeyya āpatti dukkaṭassa anujānāmi bhikkhave byattāya bhikkhuniyā paṭibalāya dūtena upasampādetuṃ 2-. {595.1} Tāya dūtāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo itthannāmā ayyā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā sā kenacideva antarāyena nāgacchati itthannāmā ayyā saṅghaṃ upasampadaṃ yācati ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya . itthannāmā ayyā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā sā kenacideva antarāyena nāgacchati dutiyampi ayyā itthannāmā saṅghaṃ upasampadaṃ yācati ullumpatu taṃ ayyā saṅgho anukampaṃ upādāya . itthannāmā ayyā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā sā kenacideva antarāyena nāgacchati tatiyampi ayyā itthannāmā saṅghaṃ upasampadaṃ yācati ullumpatu taṃ ayyā saṅgho anukampaṃ @Footnote: 1 Ma. sikkhamānadūtena. 2 Ma. upasampādetunti.

--------------------------------------------------------------------------------------------- page367.

Upādāyāti. [596] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {596.1} suṇātu me bhante saṅgho itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā sā kenacideva antarāyena nāgacchati itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti. {596.2} Suṇātu me bhante saṅgho itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā sā kenacideva antarāyena nāgacchati itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā . saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā . yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā so tuṇhassa yassa nakkhamati so bhāseyya. {596.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā sā kenacideva antarāyena nāgacchati itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā . saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā . yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā so tuṇhassa

--------------------------------------------------------------------------------------------- page368.

Yassa nakkhamati so bhāseyya. {596.4} Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. Tāvadeva chāyā metabbā utuppamāṇaṃ ācikkhitabbaṃ divasabhāgo ācikkhitabbo saṅgīti ācikkhitabbā bhikkhuniyo vattabbā tassā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.


             The Pali Tipitaka in Roman Character Volume 7 page 365-368. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7346&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7346&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=595&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=595              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]