ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [584]   Tena   kho  pana  samayena  bhikkhuniyo  na  pavārenti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bhikkhuniyā  na pavāretabbaṃ
yā na pavāreyya yathādhammo kāretabboti.
     [585]  Tena  kho  pana  samayena  bhikkhuniyo  attanā  pavāretvā
bhikkhusaṅghaṃ  2-  na  pavārenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave  bhikkhuniyā  attanā  pavāretvā  bhikkhusaṅgho  na pavāretabbo 3-
yā na pavāreyya yathādhammo kāretabboti.
     [586]  Tena  kho  pana  samayena  bhikkhuniyo  bhikkhūhi  saddhiṃ ekato
pavārentiyo  kolāhalaṃ  akaṃsu  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   bhikkhuniyā  bhikkhūhi  saddhiṃ  ekato  pavāretabbaṃ  yā  pavāreyya
āpatti dukkaṭassāti.
     [587]  Tena  kho  pana  samayena  bhikkhuniyo purebhattaṃ pavārentiyo
@Footnote: 1 Ma. Yu. aññattha sabbattha. 2 Yu. bhikkhusaṅghe. 3 Yu. bhikkhusaṅghe na
@pavāretabbaṃ.

--------------------------------------------------------------------------------------------- page362.

Kālaṃ vītināmesuṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhikkhuniyā pacchābhattaṃ pavāretunti . pacchābhattaṃ pavārentiyopi vikāle ahesuṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave ajjatanā bhikkhunīsaṅghaṃ pavāretvā 1- aparajju bhikkhusaṅghaṃ pavāretunti [588] Tena kho pana samayena sabbo bhikkhunīsaṅgho pavārento kolāhalaṃ akāsi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ekaṃ bhikkhuniṃ byattaṃ paṭibalaṃ sammannituṃ bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ . evañca pana bhikkhave sammannitabbā paṭhamaṃ bhikkhunī yācitabbā yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {588.1} suṇātu me ayye saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ . esā ñatti . suṇātu me ayye saṅgho saṅgho itthannāmaṃ bhikkhuniṃ sammannati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ . yassā ayyāya khamati itthannāmāya bhikkhuniyā sammati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. {588.2} Sammatā saṅghena itthannāmā bhikkhunī bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. @Footnote: 1 Yu. ajjatanā pavāretvā.

--------------------------------------------------------------------------------------------- page363.

[589] Tāya sammatāya bhikkhuniyā bhikkhunīsaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo bhikkhunīsaṅgho ayyā bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya passanto paṭikarissati . dutiyampi ayyā .pe. tatiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṃ anukampaṃ upādāya passanto paṭikarissatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 361-363. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7263&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7263&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=584&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=584              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]