ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [584]   Tena   kho  pana  samayena  bhikkhuniyo  na  pavārenti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bhikkhuniyā  na pavāretabbaṃ
yā na pavāreyya yathādhammo kāretabboti.
     [585]  Tena  kho  pana  samayena  bhikkhuniyo  attanā  pavāretvā
bhikkhusaṅghaṃ  2-  na  pavārenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave  bhikkhuniyā  attanā  pavāretvā  bhikkhusaṅgho  na pavāretabbo 3-
yā na pavāreyya yathādhammo kāretabboti.
     [586]  Tena  kho  pana  samayena  bhikkhuniyo  bhikkhūhi  saddhiṃ ekato
pavārentiyo  kolāhalaṃ  akaṃsu  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   bhikkhuniyā  bhikkhūhi  saddhiṃ  ekato  pavāretabbaṃ  yā  pavāreyya
āpatti dukkaṭassāti.
     [587]  Tena  kho  pana  samayena  bhikkhuniyo purebhattaṃ pavārentiyo
@Footnote: 1 Ma. Yu. aññattha sabbattha. 2 Yu. bhikkhusaṅghe. 3 Yu. bhikkhusaṅghe na
@pavāretabbaṃ.
Kālaṃ   vītināmesuṃ   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave     bhikkhuniyā    pacchābhattaṃ    pavāretunti    .    pacchābhattaṃ
pavārentiyopi   vikāle   ahesuṃ  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   ajjatanā   bhikkhunīsaṅghaṃ  pavāretvā  1-  aparajju
bhikkhusaṅghaṃ pavāretunti
     [588]  Tena  kho  pana  samayena  sabbo  bhikkhunīsaṅgho pavārento
kolāhalaṃ   akāsi   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    ekaṃ    bhikkhuniṃ   byattaṃ   paṭibalaṃ   sammannituṃ   bhikkhunīsaṅghassa
atthāya   bhikkhusaṅghaṃ   pavāretuṃ  .  evañca  pana  bhikkhave  sammannitabbā
paṭhamaṃ   bhikkhunī   yācitabbā   yācitvā   byattāya   bhikkhuniyā  paṭibalāya
saṅgho ñāpetabbo
     {588.1}   suṇātu   me  ayye  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    itthannāmaṃ    bhikkhuniṃ    sammanneyya   bhikkhunīsaṅghassa   atthāya
bhikkhusaṅghaṃ   pavāretuṃ   .  esā  ñatti  .  suṇātu  me  ayye  saṅgho
saṅgho    itthannāmaṃ    bhikkhuniṃ    sammannati    bhikkhunīsaṅghassa    atthāya
bhikkhusaṅghaṃ    pavāretuṃ    .    yassā   ayyāya   khamati   itthannāmāya
bhikkhuniyā    sammati    bhikkhunīsaṅghassa    atthāya    bhikkhusaṅghaṃ   pavāretuṃ
sā tuṇhassa yassā nakkhamati sā bhāseyya.
     {588.2}   Sammatā   saṅghena  itthannāmā  bhikkhunī  bhikkhunīsaṅghassa
atthāya  bhikkhusaṅghaṃ  pavāretuṃ  .  khamati  saṅghassa  tasmā tuṇhī. Evametaṃ
dhārayāmīti.
@Footnote: 1 Yu. ajjatanā pavāretvā.
     [589]  Tāya  sammatāya  bhikkhuniyā  bhikkhunīsaṅghaṃ  ādāya  bhikkhusaṅghaṃ
upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  bhikkhūnaṃ  pāde  vanditvā
ukkuṭikaṃ   nisīditvā  añjaliṃ  paggahetvā  evamassa  vacanīyo  bhikkhunīsaṅgho
ayyā   bhikkhusaṅghaṃ   pavāreti   diṭṭhena   vā   sutena  vā  parisaṅkāya
vā    vadatu    ayyā    bhikkhusaṅgho   bhikkhunīsaṅghaṃ   anukampaṃ   upādāya
passanto   paṭikarissati   .   dutiyampi   ayyā   .pe.  tatiyampi  ayyā
bhikkhunīsaṅgho   bhikkhusaṅghaṃ  pavāreti  diṭṭhena  vā  sutena  vā  parisaṅkāya
vā    vadatu    ayyā    bhikkhusaṅgho   bhikkhunīsaṅghaṃ   anukampaṃ   upādāya
passanto paṭikarissatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 361-363. https://84000.org/tipitaka/read/roman_read.php?B=7&A=7263              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=7263              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=584&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=584              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]