ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [553]  Tena  kho  pana  samayena  bhikkhuniyo  dīghāni  kāyabandhanāni
dhārenti   teheva  phāsuke  1-  namenti  2-  .  manussā  ujjhāyanti
khīyanti  vipācenti  .pe.  seyyathāpi  gihikāmabhoginiyoti  3- . Bhagavato
@Footnote: 1 Yu. pāske. 2 Ma. phāsukā nāmenti. 3 Ma. gihinī kāmabhoginiyoti.

--------------------------------------------------------------------------------------------- page344.

Etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā dīghaṃ kāyabandhanaṃ dhāretabbaṃ yā dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave bhikkhuniyā ekapariyāyakataṃ 1- kāyabandhanaṃ na ca tena phāsukā nametabbā 2- yā nameyya āpatti dukkaṭassāti. [554] Tena kho pana samayena bhikkhuniyo vilivena paṭṭena phāsuke 3- namenti 4- cammapaṭṭena phāsuke namenti dussapaṭṭena phāsuke namenti dussaveṇiyā phāsuke namenti dussavaṭṭiyā phāsuke namenti coḷapaṭṭena phāsuke namenti coḷaveṇiyā phāsuke namenti coḷavaṭṭiyā phāsuke namenti suttaveṇiyā phāsuke namenti suttavaṭṭiyā phāsuke namenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā vilivena paṭṭena phāsukā nametabbā na cammapaṭṭena phāsukā nametabbā na dussapaṭṭena phāsukā nametabbā na dussaveṇiyā phāsukā nametabbā na dussavaṭṭiyā phāsukā nametabbā na coḷapaṭṭena phāsukā nametabbā na coḷaveṇiyā phāsukā nametabbā na coḷavaṭṭiyā phāsukā nametabbā na suttaveṇiyā phāsukā nametabbā na suttavaṭṭiyā phāsukā nametabbā yā nameyya āpatti dukkaṭassāti. [555] Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṃ @Footnote: 1 Ma. Yu. ekapariyākataṃ. 2 Ma. nāmetabbā. 3 Ma. phāsukā. 4 Ma. nāmenti.

--------------------------------------------------------------------------------------------- page345.

Ghaṃsāpenti gohanukena jaghanaṃ koṭṭāpenti hatthaṃ koṭṭāpenti hatthakocchaṃ koṭṭāpenti pādaṃ koṭṭāpenti pādakocchaṃ koṭṭāpenti ūruṃ koṭṭāpenti mukhaṃ koṭṭāpenti dantamaṃsaṃ koṭṭāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ na gohanukena jaghanaṃ koṭṭāpetabbaṃ na hattho koṭṭāpetabbo na hatthakoccho koṭṭāpetabbo na pādo koṭṭāpetabbo na pādakoccho koṭṭāpetabbo na ūru koṭṭāpetabbo na mukhaṃ koṭṭāpetabbaṃ na dantamaṃsaṃ koṭṭāpetabbaṃ yā koṭṭāpeyya āpatti dukkaṭassāti. [556] Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṃ ālimpanti mukhaṃ ummaddenti mukhaṃ cuṇṇenti manosilikāya mukhaṃ lañcenti aṅgarāgaṃ karonti mukharāgaṃ karonti aṅgarāgamukharāgaṃ karonti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā mukhaṃ ālimpitabbaṃ na mukhaṃ ummaddetabbaṃ na mukhaṃ cuṇṇetabbaṃ na manosilikāya mukhaṃ lañcetabbaṃ na aṅgarāgo kātabbo na mukharāgo kātabbo na aṅgarāgamukharāgo kātabbo yā kareyya āpatti dukkaṭassāti.

--------------------------------------------------------------------------------------------- page346.

[557] Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṃ karonti visesakaṃ karonti olokanakena olokenti sāloke tiṭṭhanti sanaccaṃ 1- kārāpenti vesiṃ vuṭṭhāpenti pānāgāraṃ ṭhapenti sūnaṃ ṭhapenti āpaṇaṃ pasārenti vaḍḍhiṃ payojenti vaṇijjaṃ payojenti dāsaṃ upaṭṭhāpenti dāsiṃ upaṭṭhāpenti kammakaraṃ upaṭṭhāpenti kammakariṃ upaṭṭhāpenti tiracchānagataṃ upaṭṭhāpenti haritakapattikaṃ 2- pakiṇanti namatakaṃ dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave bhikkhuniyā avaṅgaṃ kātabbaṃ na visesakaṃ kātabbaṃ na olokanakena oloketabbaṃ na sāloke ṭhātabbaṃ 3- na sanaccaṃ 1- kārāpetabbaṃ na vesī vuṭṭhāpetabbā na pānāgāraṃ ṭhapetabbaṃ na sūnaṃ ṭhapetabbaṃ 4- na āpaṇo pasāretabbo na vaḍḍhi payojetabbā na vaṇijjā payojetabbā na dāso upaṭṭhāpetabbo na dāsī upaṭṭhāpetabbā na kammakaro upaṭṭhāpetabbo na kammakarī upaṭṭhāpetabbā na tiracchānagato upaṭṭhāpetabbo na haritakapattikaṃ 2- pakiṇitabbaṃ na namatakaṃ dhāretabbaṃ yā dhāreyya āpatti dukkaṭassāti. [558] Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni @Footnote: 1 Ma. naccaṃ. 2 Ma. harītakapattikaṃ. Yu. harītakapaṇṇikaṃ. 3 Ma. Yu. tiṭṭhātabbaṃ. @4 Ma. Yu. sūnā ṭhapetabbā.

--------------------------------------------------------------------------------------------- page347.

Cīvarāni dhārenti sabbapītakāni cīvarāni dhārenti sabbalohitakāni cīvarāni dhārenti sabbamañjeṭṭhakāni 1- cīvarāni dhārenti sabbakaṇhāni cīvarāni dhārenti sabbamahāraṅgarattāni cīvarāni dhārenti sabbamahānāmarattāni cīvarāni dhārenti acchinnadasāni cīvarāni dhārenti dīghadasāni cīvarāni dhārenti pupphadasāni cīvarāni dhārenti phaladasāni 2- cīvarāni dhārenti kañcukaṃ dhārenti tirīṭaṃ 3- dhārenti. {558.1} Manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni na sabbapītakāni cīvarāni dhāretabbāni na sabbalohitakāni cīvarāni dhāretabbāni na sabbamañjeṭṭhakāni cīvarāni dhāretabbāni na sabbakaṇhāni cīvarāni dhāretabbāni na sabbamahāraṅgarattāni cīvarāni dhāretabbāni na sabbamahānāmarattāni cīvarāni dhāretabbāni na acchinnadasāni cīvarāni dhāretabbāni na dīghadasāni cīvarāni dhāretabbāni na pupphadasāni cīvarāni dhāretabbāni na phaladasāni cīvarāni dhāretabbāni na kañcukaṃ dhāretabbaṃ na tirīṭaṃ dhāretabbaṃ yā dhāreyya āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 7 page 343-347. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6906&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6906&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=553&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=553              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]