ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [534]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū kāyaṃ vivaritvā
bhikkhunīnaṃ    dassenti   ūruṃ   vivaritvā   bhikkhunīnaṃ   dassenti   aṅgajātaṃ
vivaritvā    bhikkhunīnaṃ    dassenti    bhikkhuniyo    obhāsenti   bhikkhunīhi
saddhiṃ    sampayojenti   appevanāma   amhesu   sārajjeyyunti   .pe.
Bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  bhikkhunā  kāyo
vivaritvā    bhikkhunīnaṃ    dassetabbo    na    ūru   vivaritvā   bhikkhunīnaṃ
dassetabbā   1-   na   aṅgajātaṃ   vivaritvā   bhikkhunīnaṃ  dassetabbaṃ  na
bhikkhuniyo    obhāsitabbā   na   bhikkhunīhi   saddhiṃ   sampayojetabbaṃ   yo
sampayojeyya    āpatti    dukkaṭassa    anujānāmi    bhikkhave    tassa
bhikkhuno   daṇḍakammaṃ   kātunti   .   athakho   bhikkhūnaṃ   etadahosi  kinnu
kho    daṇḍakammaṃ    kātabbanti   .   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ. Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti.
     [535]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhuniyo  bhikkhū 2-
kaddamodakena   osiñcanti   appevanāma   amhesu   sārajjeyyunti  .
Te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave  bhikkhuniyā
bhikkhū   2-  kaddamodakena  osiñcitabbā  3-  yā  osiñceyya  āpatti
dukkaṭassa     anujānāmi    bhikkhave    tassā    bhikkhuniyā    daṇḍakammaṃ
kātunti    .    athakho   bhikkhūnaṃ   etadahosi   kinnu   kho   daṇḍakammaṃ
kātabbanti  .  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   āvaraṇaṃ   kātunti  .  āvaraṇe  kate  na  ādiyanti  .  te
bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  ovādaṃ
ṭhapetunti.
     [536]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhuniyo  kāyaṃ
vivaritvā   bhikkhūnaṃ   dassenti   thanaṃ   vivaritvā   bhikkhūnaṃ  dassenti  ūruṃ
@Footnote: 1 Ma. Yu. dassetabbo. 2 Ma. bhikkhuṃ. 3 Ma. osiñcitabbo.
Vivaritvā   bhikkhūnaṃ   dassenti   aṅgajātaṃ   vivaritvā   bhikkhūnaṃ  dassenti
bhikkhū    obhāsenti    bhikkhūhi    saddhiṃ    sampayojenti    appevanāma
amhesu    sārajjeyyunti    .pe.   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   bhikkhuniyā  kāyo  vivaritvā  bhikkhūnaṃ
dassetabbo    na    thanaṃ    vivaritvā   bhikkhūnaṃ   dassetabbaṃ   na   ūru
vivaritvā    bhikkhūnaṃ    dassetabbā   na   aṅgajātaṃ   vivaritvā   bhikkhūnaṃ
dassetabbaṃ     na     bhikkhū     obhāsitabbā    na    bhikkhūhi    saddhiṃ
sampayojetabbaṃ    yā   sampayojeyya   āpatti   dukkaṭassa   anujānāmi
bhikkhave   tassā   bhikkhuniyā   daṇḍakammaṃ   kātunti   .   athakho  bhikkhūnaṃ
etadahosi    kinnu    kho    daṇḍakammaṃ    kātabbanti    .    bhagavato
etamatthaṃ   ārocesuṃ  .pe.  anujānāmi  bhikkhave  āvaraṇaṃ  kātunti .
Āvaraṇe   kate   na   ādiyanti  .pe.  bhagavato  etamatthaṃ  ārocesuṃ
.pe. Anujānāmi bhikkhave ovādaṃ ṭhapetunti.
     [537]  Athakho  bhikkhūnaṃ  etadahosi  kappati  nu kho ovādaṭṭhapitāya
bhikkhuniyā   saddhiṃ  uposathaṃ  1-  kātuṃ  na  nu  kho  kappatīti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  ovādaṭṭhapitāya  bhikkhuniyā
saddhiṃ uposatho kātabbo yāva na taṃ adhikaraṇaṃ vūpasammatīti  2-.



             The Pali Tipitaka in Roman Character Volume 7 page 336-338. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6768              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6768              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=534&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=534              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]