ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [526]  Tena  kho  pana  samayena  bhikkhuniyo  āpattiṃ na paṭikaronti
.pe.   te   bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
bhikkhuniyā   āpatti   na   paṭikātabbā   yā   na   paṭikareyya  āpatti
dukkaṭassāti     .    bhikkhuniyo    na    jānanti    evaṃpi    āpatti
@Footnote: 1 Yu. evaṃpi.
Paṭikātabbāti    .pe.   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ
.pe.    anujānāmi    bhikkhave    bhikkhūhi   bhikkhunīnaṃ   ācikkhituṃ   evaṃ
āpattiṃ   paṭikareyyāthāti   .   athakho   bhikkhūnaṃ   etadahosi  kena  nu
kho   bhikkhunīnaṃ   āpatti   paṭiggahetabbāti   .   te   bhikkhū   bhagavato
etamatthaṃ   ārocesuṃ   .pe.   anujānāmi   bhikkhave   bhikkhūhi  bhikkhunīnaṃ
āpattiṃ paṭiggahetunti.
     [527]  Tena  kho  pana  samayena  bhikkhuniyo  rathiyāpi  viyūhepi 1-
siṅghāṭakepi    bhikkhuṃ    passitvā    pattaṃ   bhūmiyaṃ   nikkhipitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   ukkuṭikaṃ  nisīditvā  añjaliṃ  paggahetvā  āpattiṃ
paṭikaronti   .   manussā   ujjhāyanti   khīyanti   vipācenti   jāyāyo
imā   imesaṃ   jāriyo   imā   imesaṃ   rattiṃ   vimānetvā   idāni
khamāpentīti   .pe.   te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe.
Na    bhikkhave    bhikkhūhi    bhikkhunīnaṃ    āpatti    paṭiggahetabbā   yo
paṭiggaṇheyya    āpatti    dukkaṭassa    anujānāmi   bhikkhave   bhikkhunīhi
bhikkhunīnaṃ   āpattiṃ   paṭiggahetunti   .   bhikkhuniyo   na  jānanti  evaṃpi
āpatti   paṭiggahetabbāti   .   bhagavato   etamatthaṃ  ārocesuṃ  .pe.
Anujānāmi    bhikkhave    bhikkhūhi   bhikkhunīnaṃ   ācikkhituṃ   evaṃ   āpattiṃ
paṭiggaṇheyyāthāti.



             The Pali Tipitaka in Roman Character Volume 7 page 332-333. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6686              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6686              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=526&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=526              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]