ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [519]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
@Footnote: 1 Ma. Yu. bahutthikāni. 2 Ma. mañjiṭhikā. 3 Ma. Yu. Rā. āḷiṃ. 4 Ma.
@anatikkamāya. 5 Yu. bhikkhunīnaṃ aṭṭhagarudhammaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page328.

Ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca kathāhaṃ bhante imāsu sākiyānīsu paṭipajjāmīti . athakho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassesi samādapesi samuttejasei sampahaṃsesi. Athakho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhikkhūhi bhikkhuniyo upasampādetunti. [520] Athakho tā bhikkhuniyo mahāpajāpatiṃ gotamiṃ etadavocuṃ ayyā anupasampannā mayañcamhā 1- upasampannā evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbāti . Athakho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī āyasmantaṃ ānandaṃ etadavoca imā maṃ bhante ānanda bhikkhuniyo evamāhaṃsu ayyā anupasampannā mayañcamhā upasampannā evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbāti . athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando @Footnote: 1 Yu. Rā. mayamhā.

--------------------------------------------------------------------------------------------- page329.

Bhagavantaṃ etadavoca mahāpajāpatī bhante gotamī evamāha imā maṃ bhante ānanda bhikkhuniyo evamāhaṃsu ayyā anupasampannā mayañcamhā upasampannā evaṃ hi bhagavatā paññattaṃ bhikkhūhi bhikkhuniyo upasampādetabbāti . yadaggena ānanda mahāpajāpatiyā gotamiyā aṭṭha garudhammā paṭiggahitā tadevassā 1- upasampannāti. [521] Athakho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī āyasmantaṃ ānandaṃ etadavoca ekāhaṃ bhante ānanda bhagavantaṃ varaṃ yācāmi sādhu bhante bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. {521.1} Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca mahāpajāpatī bhante gotamī evamāha ekāhaṃ bhante ānanda bhagavantaṃ varaṃ yācāmi sādhu bhante bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. {521.2} Aṭṭhānametaṃ ānanda anavakāso yaṃ tathāgato anujāneyya mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ ime hi nāma ānanda aññatitthiyā durakkhātadhammā mātugāmassa @Footnote: 1 Ma. Yu. tadeva sā.

--------------------------------------------------------------------------------------------- page330.

Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ na karissanti kimaṅgaṃ pana tathāgato anujānissanti mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave mātugāmassa abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ yo kareyya āpatti dukkaṭassāti. [522] Athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca yāni tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmāti . yāni tāni gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi sādhāraṇāni yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathāti . yāni pana tāni bhante bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni kathaṃ mayaṃ bhante tesu sikkhāpadesu paṭipajjāmāti . yāni tāni gotami bhikkhunīnaṃ sikkhāpadāni bhikkhūhi asādhāraṇāni yathāpaññattesu sikkhāpadesu sikkhathāti. [523] Athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca sādhu bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato

--------------------------------------------------------------------------------------------- page331.

Dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti . ye kho tvaṃ gotami dhamme jāneyyāsi ime dhammā sarāgāya 1- saṃvattanti no virāgāya saññogāya saṃvattanti no visaññogāya ācayāya saṃvattanti no apacayāya mahicchatāya saṃvattanti no appicchatāya asantuṭṭhiyā saṃvattanti no santuṭṭhiyā saṅgaṇikāya saṃvattanti no pavivekāya kosajjāya saṃvattanti no viriyārambhāya dubbharatāya saṃvattanti no subharatāya ekaṃsena gotami dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti ye ca kho tvaṃ gotami dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya 1- visaññogāya saṃvattanti no saññogāya apacayāya saṃvattanti no ācayāya appicchatāya saṃvattanti no mahicchatāya santuṭṭhiyā saṃvattanti no asantuṭṭhiyā pavivekāya saṃvattanti no saṅgaṇikāya viriyārambhāya saṃvattanti no kosajjāya subharatāya saṃvattanti no dubbharatāya ekaṃsena gotami dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti.


             The Pali Tipitaka in Roman Character Volume 7 page 327-331. https://84000.org/tipitaka/read/roman_read.php?B=7&A=6587&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=6587&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=519&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=519              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]