ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [466]   Athakho   bhagavā   bhikkhū   āmantesi  nadānāhaṃ  bhikkhave
@Footnote: 1 Ma. arahattaphalasacchikiriyāya. 2 Yu. ime kho ... abhiramantīti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page293.

Ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi tumhe vadāni bhikkhave ito paraṃ uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyya na ca bhikkhave bhikkhunā 1- sāpattikena pātimokkhaṃ sotabbaṃ yo suṇeyya āpatti dukkaṭassa . anujānāmi bhikkhave yo sāpattiko pātimokkhaṃ suṇāti tassa pātimokkhaṃ ṭhapetuṃ . evañca pana bhikkhave ṭhapetabbaṃ . tadahuposathe cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ suṇātu me bhante saṅgho itthannāmo puggalo sāpattiko tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabbanti . Ṭhapitaṃ hoti pātimokkhanti. [467] Tena kho pana samayena chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikā va pātimokkhaṃ suṇanti . therā bhikkhū paracittaviduno bhikkhūnaṃ ārocenti itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaṃ suṇantīti . assosuṃ kho chabbaggiyā bhikkhū therā kira bhikkhū paracittaviduno amhe bhikkhūnaṃ ārocenti itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page294.

Koci jānātīti sāpattikā va pātimokkhaṃ suṇantīti . te puramhākaṃ pesalā bhikkhū pātimokkhaṃ ṭhapentīti paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapenti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapentīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapetabbaṃ yo ṭhapeyya āpatti dukkaṭassa.


             The Pali Tipitaka in Roman Character Volume 7 page 292-294. https://84000.org/tipitaka/read/roman_read.php?B=7&A=5885&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=5885&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=466&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=466              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]