ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [466]   Athakho   bhagavā   bhikkhū   āmantesi  nadānāhaṃ  bhikkhave
@Footnote: 1 Ma. arahattaphalasacchikiriyāya. 2 Yu. ime kho ... abhiramantīti ime pāṭhā natthi.
Ito    paraṃ    uposathaṃ   karissāmi   pātimokkhaṃ   uddisissāmi   tumhe
vadāni    bhikkhave    ito    paraṃ    uposathaṃ   kareyyātha   pātimokkhaṃ
uddiseyyātha    aṭṭhānametaṃ    bhikkhave    anavakāso    yaṃ   tathāgato
aparisuddhāya    parisāya    uposathaṃ    kareyya   pātimokkhaṃ   uddiseyya
na   ca   bhikkhave   bhikkhunā  1-  sāpattikena  pātimokkhaṃ  sotabbaṃ  yo
suṇeyya   āpatti   dukkaṭassa   .  anujānāmi  bhikkhave  yo  sāpattiko
pātimokkhaṃ   suṇāti  tassa  pātimokkhaṃ  ṭhapetuṃ  .  evañca  pana  bhikkhave
ṭhapetabbaṃ   .   tadahuposathe   cātuddase   vā   paṇṇarase   vā  tasmiṃ
puggale   sammukhībhūte   saṅghamajjhe   udāharitabbaṃ   suṇātu   me   bhante
saṅgho     itthannāmo    puggalo    sāpattiko    tassa    pātimokkhaṃ
ṭhapemi    na    tasmiṃ    sammukhībhūte    pātimokkhaṃ    uddisitabbanti  .
Ṭhapitaṃ hoti pātimokkhanti.
     [467]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  nāmhe
koci   jānātīti   sāpattikā   va  pātimokkhaṃ  suṇanti  .  therā  bhikkhū
paracittaviduno    bhikkhūnaṃ    ārocenti   itthannāmo   ca   itthannāmo
ca   āvuso   chabbaggiyā   bhikkhū  nāmhe  koci  jānātīti  sāpattikāva
pātimokkhaṃ   suṇantīti   .   assosuṃ    kho   chabbaggiyā   bhikkhū  therā
kira   bhikkhū   paracittaviduno   amhe   bhikkhūnaṃ   ārocenti  itthannāmo
ca     itthannāmo    ca    āvuso    chabbaggiyā    bhikkhū    nāmhe
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Koci   jānātīti  sāpattikā  va  pātimokkhaṃ  suṇantīti  .  te  puramhākaṃ
pesalā   bhikkhū   pātimokkhaṃ   ṭhapentīti   paṭikacceva   suddhānaṃ   bhikkhūnaṃ
anāpattikānaṃ    avatthusmiṃ   akāraṇe   pātimokkhaṃ   ṭhapenti   .   ye
te   bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   suddhānaṃ   bhikkhūnaṃ   anāpattikānaṃ
avatthusmiṃ   akāraṇe   pātimokkhaṃ   ṭhapessantīti   .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ  .pe.  saccaṃ  kira  bhikkhave  chabbaggiyā
bhikkhū     suddhānaṃ     bhikkhūnaṃ    anāpattikānaṃ    avatthusmiṃ    akāraṇe
pātimokkhaṃ   ṭhapentīti   .   saccaṃ   bhagavāti   .pe.  vigarahitvā  dhammiṃ
kathaṃ    katvā    bhikkhū    āmantesi   na   bhikkhave   suddhānaṃ   bhikkhūnaṃ
anāpattikānaṃ    avatthusmiṃ    akāraṇe    pātimokkhaṃ    ṭhapetabbaṃ   yo
ṭhapeyya āpatti dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 7 page 292-294. https://84000.org/tipitaka/read/roman_read.php?B=7&A=5885              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=5885              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=466&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=466              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]