ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [449]  Athakho  bhagavā bhikkhū āmantesi aṭṭhime bhikkhave mahāsamudde
acchariyā   abbhutā   dhammā   ye   disvā  disvā  asurā  mahāsamudde
abhiramanti   .   katame   aṭṭha   .  mahāsamuddo  bhikkhave  anupubbaninno
anupubbapoṇo    anupubbapabbhāro    na   āyatakeneva   papāto   yampi
bhikkhave     mahāsamuddo     anupubbaninno    anupubbapoṇo    anupubba-
pabbhāro  na  āyatakeneva  papāto  ayaṃ  bhikkhave  mahāsamudde  paṭhamo
acchariyo   abbhuto   dhammo   yaṃ   disvā   disvā  asurā  mahāsamudde
abhiramanti.
     [450]   Puna   caparaṃ   bhikkhave   mahāsamuddo   ṭhitadhammo   velaṃ
nātivattati   yampi   bhikkhave   mahāsamuddo   ṭhitadhammo  velaṃ  nātivattati
ayampi    bhikkhave   mahāsamudde   dutiyo   acchariyo   abbhuto   dhammo
yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     [451]   Puna   caparaṃ   bhikkhave  mahāsamuddo  na  matena  kuṇapena

--------------------------------------------------------------------------------------------- page286.

Saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti thalaṃ ussādeti 1- yampi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva tīraṃ vāheti thalaṃ ussādeti ayampi bhikkhave mahāsamudde tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. [452] Puna caparaṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhyaṃ 2- gacchanti yampi bhikkhave yā kāci mahānadiyo seyyathīyaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhyaṃ gacchanti ayampi bhikkhave mahāsamudde catuttho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. [453] Puna caparaṃ bhikkhave yā kāci loke savantiyo 3- mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave yā kāci loke savantiyo mahāsamuddaṃ appenti yā @Footnote: 1 Ma. Yu. ussāreti. 2 Ma. Yu. Rā. saṅkhaṃ. 3 Ma. Yu. Rā. yā ca loke @savantiyo.

--------------------------------------------------------------------------------------------- page287.

Ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave mahāsamudde pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. [454] Puna caparaṃ bhikkhave mahāsamuddo ekaraso loṇaraso yampi bhikkhave mahāsamuddo ekaraso loṇaraso ayampi bhikkhave mahāsamudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. [455] Puna caparaṃ bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko 1- masāragallaṃ yampi bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ ayampi bhikkhave mahāsamudde sattamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti. [456] Puna caparaṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅlo mahātimiṅgalo 2- asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā @Footnote: 1 Ma. Yu. lohitako. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page288.

Dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā yampi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo mahātimiṅgalo asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā .pe. pañcayojanasatikāpi attabhāvā ayampi bhikkhave mahāsamudde aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. [457] Evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha . seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho yampi bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. [458] Seyyathāpi bhikkhave mahakhasamuddo ṭhitadhammo velaṃ

--------------------------------------------------------------------------------------------- page289.

Nātivattati evameva kho bhikkhave yaṃ mayā sāvakānaṃ 1- sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti yampi bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti ayampi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. [459] Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva 2- tīraṃ vāheti thalaṃ ussādeti evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati khippaññeva naṃ sannipatitvā ukkhipati kiñcāpi kho 3- so hoti majjhe bhikkhusaṅghassa nisinno athakho so ārakā va saṅghamhā saṅgho ca tena yampi bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto na tena saṅgho saṃvasati khippaññeva naṃ sannipatitvā ukkhipati kiñcāpi kho so hoti majjhe bhikkhusaṅghassa nisinno athakho so ārakā va saṅghamhā saṅgho ca tena @Footnote: 1 Ma. mama sāvakānaṃ. 2 Ma. khippameva. Yu. khippameva ca. 3 Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page290.

Ayampi bhikkhave imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. [460] Seyyathāpi bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhyaṃ gacchanti evameva kho bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyātveva saṅkhyaṃ gacchanti yampi bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyātveva saṅkhyaṃ gacchanti ayampi bhikkhave imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. [461] Seyyathāpi bhikkhave yā kāci loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā

--------------------------------------------------------------------------------------------- page291.

Parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. [462] Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso evameva kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso yampi bhikkhave .pe. vimuttiraso ayampi bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. [463] Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ evameva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo yampi bhikkhave ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro satipaṭṭhānā .pe. ariyo aṭṭhaṅgiko maggo ayampi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

--------------------------------------------------------------------------------------------- page292.

[464] Seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timi .pe. asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā evameva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakidāgāmī sakidāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya 1- paṭipanno yampi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno .pe. arahattāya paṭipanno ayampi bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti 2-. [465] Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi channamativassati vivaṭaṃ nātivassati tasmā channaṃ vivaretha evantaṃ nātivassatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 285-292. https://84000.org/tipitaka/read/roman_read.php?B=7&A=5734&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=5734&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=449&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=449              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]