ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [438]   Tena  kho  pana  samayena  saddhiviharika  upajjhayesu  na
samma   vattanti  .  ye  te  bhikkhu  appiccha  .pe.  te  ujjhayanti
khiyanti    vipacenti    katham    hi   nama   saddhiviharika   upajjhayesu
na   samma   vattissantiti   .   athakho   te  bhikkhu  bhagavato  etamattham
arocesum   .pe.   saccam   kira   bhikkhave   saddhiviharika  upajjhayesu
na   samma   vattantiti   .   saccam  bhagavati  .  vigarahi  buddho  bhagava
katham    hi   nama   bhikkhave   saddhiviharika   upajjhayesu   na   samma
vattissanti    netam    bhikkhave   appasannanam   va   pasadaya   .pe.
Vigarahitva   dhammim   katham   katva   bhikkhu   amantesi   tenahi  bhikkhave
saddhiviharikanam      upajjhayesu     vattam     pannapessami     yatha
saddhiviharikehi upajjhayesu samma vattitabbam.
     [439]  Saddhiviharikena  bhikkhave  upajjhayamhi  samma  vattitabbam.
Tatrayam   sammavattana   kalasseva   utthaya   upahana   omuncitva
ekamsam   uttarasangam   karitva   dantakattham   databbam   mukhodakam  databbam
asanam   pannapetabbam   sace   yagu   hoti   bhajanam   dhovitva  yagu
upanametabba   yagum   pitassa   udakam   datva   bhajanam   patiggahetva
nicam     katva    sadhukam    aparighamsantena    dhovitva    patisametabbam
upajjhayamhi   vutthite   asanam  uddharitabbam  sace  so  deso  uklapo

--------------------------------------------------------------------------------------------- page246.

Hoti so deso sammajjitabbo {439.1} sace upajjhayo gamam pavisitukamo hoti nivasanam databbam patinivasanam patiggahetabbam kayabandhanam databbam sagunam katva sanghatiyo databba dhovitva patto saudako databbo sace upajjhayo pacchasamanam akankhati timandalam paticchadentena parimandalam nivasetva kayabandhanam bandhitva sagunam katva sanghatiyo parupitva ganthikam patimuncitva dhovitva pattam gahetva upajjhayassa pacchasamanena hotabbam natidure gantabbam naccasanne gantabbam pattapariyapannam patiggahetabbam na upajjhayassa bhanamanassa antarantara katha opatetabba upajjhayo apattisamanta bhanamano nivaretabbo {439.2} nivattantena pathamataram agantva asanam pannapetabbam padodakam padapitham padakathalikam upanikkhipitabbam paccuggantva pattacivaram patiggahetabbam patinivasanam databbam nivasanam patiggahetabbam sace civaram sinnam hoti muhuttam unhe otapetabbam na ca unhe civaram nidahitabbam civaram samharitabbam 1- civaram samharantena 2- caturangulam kannam ussadetva 3- civaram samharitabbam ma majjhe bhango ahositi obhoge kayabandhanam katabbam sace pindapato hoti upajjhayo ca bhunjitukamo hoti udakam datva @Footnote: 1 Ma. Ra. sangharitabbam. 2 Ma. Ra. sangharantena. 3 Ma. Yu. ussaretva.

--------------------------------------------------------------------------------------------- page247.

Pindapato upanametabbo upajjhayo paniyena pucchitabbo bhuttavissa udakam datva pattam patiggahetva nicam katva sadhukam aparighamsantena dhovitva vodakam katva muhuttam unhe otapetabbo na ca unhe patto nidahitabbo pattacivaram nikkhipitabbam pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamancam va hetthapitham va paramasitva patto nikkhipitabbo na ca anantarahitaya bhumiya patto nikkhipitabbo civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam upajjhayamhi vutthite asanam uddharitabbam padodakam padapitham padakathalikam patisametabbam sace so deso uklapo hoti so deso sammajjitabbo {439.3} sace upajjhayo nahayitukamo hoti nahanam patiyadetabbam sace sitena attho hoti sitam patiyadetabbam sace unhena attho hoti unham patiyadetabbam sace upajjhayo jantagharam pavisitukamo hoti cunnam sannetabbam mattika temetabba jantagharapitham adaya upajjhayassa pitthito pitthito gantva jantagharapitham datva civaram patiggahetva ekamantam nikkhipitabbam cunnam databbam mattika databba sace ussahati jantagharam pavisitabbam jantagharam pavisantena mattikaya mukham makkhetva purato ca pacchato ca

--------------------------------------------------------------------------------------------- page248.

Paticchadetva jantagharam pavisitabbam na there bhikkhu anupakhajja nisiditabbam na nava bhikkhu asanena patibahitabba jantaghare upajjhayassa parikammam katabbam jantaghara nikkhamantena jantagharapitham adaya purato ca pacchato ca paticchadetva jantaghara nikkhamitabbam {439.4} udakepi upajjhayassa parikammam katabbam nahatena pathamataram uttaritva attano gattam vodakam katva nivasetva upajjhayassa gattato udakam pamajjitabbam nivasanam databbam sanghati databba jantagharapitham adaya pathamataram agantva asanam pannapetabbam padodakam padapitham padakathalikam upanikkhipitabbam upajjhayo paniyena pucchitabbo sace uddisapetukamo hoti uddisapetabbo sace paripucchitukamo hoti paripucchitabbo {439.5} yasmim vihare upajjhayo viharati sace so viharo uklapo hoti sace ussahati sodhetabbo viharam sodhentena pathamam pattacivaram niharitva ekamantam nikkhipitabbam nisidanapaccattharanam niharitva ekamantam nikkhipitabbam bhisibimbohanam niharitva ekamantam nikkhipitabbam manco nicam katva sadhukam aparighamsantena asanghattantena kavatapittham niharitva ekamantam nikkhipitabbo pitham nicam katva sadhukam aparighamsantena asanghattantena kavatapittham niharitva ekamantam nikkhipitabbam mancapatipadaka niharitva ekamantam nikkhipitabba khelamallako niharitva ekamantam nikkhipitabbo

--------------------------------------------------------------------------------------------- page249.

Apassenaphalakam niharitva ekamantam nikkhipitabbam bhummattharanam yathapannattam sallakkhetva niharitva ekamantam nikkhipitabbam sace vihare santanakam hoti ulloka pathamam oharetabbam alokasandhikannabhaga pamajjitabba sace gerukaparikammakata bhitti kannakita hoti colakam temetva piletva pamajjitabba sace kalavannakata bhumi kannakita hoti colakam temetva piletva pamajjitabba {439.6} sace akata hoti bhumi udakena paripphositva sammajjitabba ma viharo rajena uhanniti sankaram vicinitva ekamantam chaddetabbam bhummattharanam otapetva sodhetva pappotetva atiharitva yathapannattam pannapetabbam mancapatipadaka otapetva pamajjitva atiharitva yathathane thapetabba manco otapetva sodhetva pappotetva nicam katva sadhukam aparighamsantena asanghattantena kavatapittham atiharitva yathapannattam pannapetabbo pitham otapetva sodhetva pappotetva nicam katva sadhukam aparighamsantena asanghattantena kavatapittham atiharitva yathapannattam pannapetabbam bhisibimbohanam otapetva sodhetva pappotetva atiharitva yathapannattam pannapetabbam nisidanapaccattharanam otapetva sodhetva pappotetva atiharitva yathapannattam pannapetabbam khelamallako

--------------------------------------------------------------------------------------------- page250.

Otapetva pamajjitva atiharitva yathathane thapetabbo apassenaphalakam otapetva pamajjitva atiharitva yathathane thapetabbam pattacivaram nikkhipitabbam pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamancam va hetthapitham va paramasitva patto nikkhipitabbo na ca anantarahitaya bhumiya patto nikkhipitabbo civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam {439.7} sace puratthima saraja vata vayanti puratthima vatapana thaketabba sace pacchima saraja vata vayanti pacchima vatapana thaketabba sace uttara saraja vata vayanti uttara vatapana thaketabba sace dakkhina saraja vata vayanti dakkhina vatapana thaketabba sace sitakalo hoti diva vatapana vivaritabba rattim thaketabba sace unhakalo hoti diva vatapana thaketabba rattim vivaritabba {439.8} sace parivenam uklapam hoti parivenam sammajjitabbam sace kotthako uklapo hoti kotthako sammajjitabbo sace upatthanasala uklapa hoti upatthanasala sammajjitabba sace aggisala uklapa hoti aggisala sammajjitabba sace vaccakuti uklapa hoti vaccakuti sammajjitabba sace paniyam na hoti paniyam upatthapetabbam sace paribhojaniyam na hoti

--------------------------------------------------------------------------------------------- page251.

Paribhojaniyam upatthapetabbam sace acamanakumbhiya udakam na hoti acamanakumbhiyam udakam asincitabbam {439.9} sace upajjhayassa anabhirati uppanna hoti saddhiviharikena vupakasetabbo vupakasapetabbo 1- dhammakatha vassa katabba sace upajjhayassa kukkuccam uppannam hoti saddhiviharikena vinodetabbam vinodapetabbam dhammakatha vassa katabba sace upajjhayassa ditthigatam uppannam hoti saddhiviharikena vivecetabbam vivecapetabbam dhammakatha vassa katabba sace upajjhayo garudhammam ajjhapanno hoti parivasaraho saddhiviharikena ussukkam katabbam kinti nu kho sangho upajjhayassa parivasam dadeyyati sace upajjhayo mulaya patikassanaraho hoti saddhiviharikena ussukkam katabbam kinti nu kho sangho upajjhayam mulaya patikasseyyati sace upajjhayo manattaraho hoti saddhiviharikena ussukkam katabbam kinti nu kho sangho upajjhayassa manattam dadeyyati sace upajjhayo abbhanaraho hoti saddhiviharikena ussukkam katabbam kinti nu kho sangho upajjhayam abbheyyati sace sangho upajjhayassa kammam kattukamo hoti tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va saddhiviharikena ussukkam katabbam kinti nu kho sangho upajjhayassa kammam na kareyya lahukaya va parinameyyati @Footnote: 1 Yu. Ra. vupakasetabba vupakasapetabba.

--------------------------------------------------------------------------------------------- page252.

Katam va panassa hoti sanghena kammam tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va saddhiviharikena ussukkam katabbam kinti nu kho upajjhayo samma vatteyya lomam pateyya nettharam vatteyya sangho tam kammam patippassambheyyati {439.10} sace upajjhayassa civaram dhovitabbam hoti saddhiviharikena dhovitabbam ussukkam va katabbam kinti nu kho upajjhayassa civaram dhoviyethati sace upajjhayassa civaram katabbam hoti saddhiviharikena katabbam ussukkam va katabbam kinti nu kho upajjhayassa civaram kariyethati sace upajjhayassa rajanam pacitabbam 1- hoti saddhiviharikena pacitabbam 1- ussukkam va katabbam kinti nu kho upajjhayassa rajanam paciyethati sace upajjhayassa civaram rajetabbam 2- hoti saddhiviharikena rajetabbam 2- ussukkam va katabbam kinti nu kho upajjhayassa civaram rajiyethati civaram rajentena 3- sadhukam samparivattakam samparivattakam rajetabbam 2- na ca acchinne theve pakkamitabbam {439.11} na upajjhayam anapuccha ekaccassa patto databbo na ekaccassa patto patiggahetabbo na ekaccassa civaram databbam na ekaccassa civaram patiggahetabbam na ekaccassa parikkharo databbo na ekaccassa parikkharo patiggahetabbo na ekaccassa kesa chedetabba 4- na ekaccena @Footnote: 1 Ma. rajana pacitabba. 2 Ma. rajitabbam. 3 Ma. rajantena. 4 Yu. chedatabba.

--------------------------------------------------------------------------------------------- page253.

Kesa chedapetabba na ekaccassa parikammam katabbam na ekaccena parikammam karapetabbam na ekaccassa veyyavacco katabbo na ekaccena veyyavacco karapetabbo na ekaccassa pacchasamanena hotabbam na ekacco pacchasamano adatabbo na ekaccassa pindapato niharitabbo na ekaccena pindapato niharapetabbo {439.12} na upajjhayam anapuccha gamo pavisitabbo na susanam gantabbam na disa pakkamitabba sace upajjhayo gilano hoti yavajivam upatthatabbo vutthanassa agametabbam {439.13} idam kho bhikkhave saddhiviharikanam upajjhayesu vattam yatha saddhiviharikehi upajjhayesu samma vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 245-253. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4918&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4918&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=438&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=438              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]