ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [434]   Tena   kho   pana  samayena  aññataro  bhikkhu  brāhmaṇa-
jātiko   vaccaṃ   katvā   na   icchati   ācametuṃ   ko   imaṃ   vasalaṃ
@Footnote: 1 Ma. Yu. Rā. pisaddo natthi. 2 Ma. uparitopi. Yu. uparito.
Duggandhaṃ   āmasissatīti   .   tassa  vaccamagge  kimi  saṇṭhāsi  .  athakho
so   bhikkhu   bhikkhūnaṃ   etamatthaṃ   ārocesi  .  kiṃ  pana  tvaṃ  āvuso
vaccaṃ   katvā   na   ācamesīti   .  evamāvusoti  .  ye  te  bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   bhikkhu   vaccaṃ   katvā   na   ācamissatīti  .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ  kira  tvaṃ  bhikkhu  vaccaṃ
katvā   na   ācamesīti   .   saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave   vaccaṃ   katvā   sati
udake na ācametabbaṃ yo nācameyya āpatti dukkaṭassāti.
     [435]   Tena   kho   pana  samayena  bhikkhū  vaccakuṭiyā  yathāvuḍḍhaṃ
vaccaṃ    karonti   .   navakā   bhikkhū   paṭhamataraṃ   āgantvā   vaccitā
āgamenti   .  te  vaccaṃ  sandhārentā  mucchitā  papatanti  .  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira  bhikkhave  bhikkhū  vaccakuṭiyā
yathāvuḍḍhaṃ    vaccaṃ    karonti    navakā    bhikkhū   paṭhamataraṃ   āgantvā
vaccitā   āgamenti   te   vaccaṃ  sandhārentā  mucchitā  papatantīti .
Saccaṃ   bhagavāti   .pe.   na   bhikkhave   vaccakuṭiyā   yathāvuḍḍhaṃ  vacco
kātabbo    yo   kareyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave
āgatapaṭipāṭiyā vaccaṃ kātunti.
     [436]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  atisahasāpi
vaccakuṭiṃ    pavisanti   ubbhujitvāpi   1-   pavisanti   nitthunantāpi   vaccaṃ
@Footnote: 1 Ma. ubbhajitvā.
Karonti     dantakaṭṭhaṃ     khādantāpi     vaccaṃ    karonti    bahiddhāpi
vaccadoṇikāya    vaccaṃ   karonti   bahiddhāpi   passāvadoṇikāya   passāvaṃ
karonti    passāvadoṇikāyapi    kheḷaṃ    karonti    pharusenapi   kaṭṭhena
avalekhanti     avalekhanakaṭṭhampi    vaccakūpamhi    pātenti    atisahasāpi
nikkhamanti    ubbhujitvāpi   nikkhamanti   capucapukārakāpi   1-   ācamenti
ācamanasarāvakepi udakaṃ sesenti.
     {436.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   atisahasāpi  vaccakuṭiṃ
pavisissanti   ubbhujitvāpi   pavisissanti   nitthunantāpi  vaccaṃ  karissanti
dantakaṭṭhaṃ   khādantāpi   vaccaṃ   karissanti  bahiddhāpi  vaccadoṇikāya  vaccaṃ
karissanti      bahiddhāpi     passāvadoṇikāya     passāvaṃ     karissanti
passāvadoṇikāyapi   kheḷaṃ   karissanti   pharusenapi   kaṭṭhena  avalekhissanti
avalekhanakaṭṭhaṃpi    vaccakūpamhi    pātessanti    atisahasāpi   nikkhamissanti
ubbhujitvāpi     nikkhamissanti     capucapukārakāpi    1-    ācamessanti
ācamanasarāvakepi   udakaṃ   sesessantīti  .  athakho  te  bhikkhū  bhagavato
etamatthaṃ  ārocesuṃ  .pe.  saccaṃ kira bhikkhave .pe. Saccaṃ bhagavāti .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
bhikkhūnaṃ    vaccakuṭīvattaṃ    paññāpessāmi    yathā    bhikkhūhi   vaccakuṭiyā
sammā vattitabbaṃ.
@Footnote: 1 Ma. capucapukārakaṃpi. Yu. capucapukārakampi.
     [437]  Yo  vaccakuṭiṃ  gacchati  tena  1-  bahiṭṭhitena  ukkāsitabbaṃ
anto   nisinnenapi   ukkāsitabbaṃ   cīvaravaṃse   vā   cīvararajjuyā   vā
cīvaraṃ   nikkhipitvā   sādhukaṃ  ataramānena  vaccakuṭī  pavisitabbā  nātisahasā
pavisitabbā    na    ubbhujitvā    pavisitabbā    vaccapādukāya    ṭhitena
ubbhujitabbaṃ    na    nitthunantena    vacco    kātabbo   na   dantakaṭṭhaṃ
khādantena    vacco   kātabbo   na   bahiddhā   vaccadoṇikāya   vacco
kātabbo    na    bahiddhā    passāvadoṇikāya    passāvo    kātabbo
na    passāvadoṇikāya    kheḷo    kātabbo    na   pharusena   kaṭṭhena
avalekhitabbaṃ      na      avalekhanakaṭṭhaṃ      vaccakūpamhi     pātetabbaṃ
vaccapādukāya     ṭhitena     paṭicchādetabbaṃ    nātisahasā    nikkhamitabbaṃ
na    ubbhujitvā    nikkhamitabbaṃ    ācamanapādukāya   ṭhitena   ubbhujitabbaṃ
na    capucapukārakena   2-   ācametabbaṃ   na   ācamanasarāvake   udakaṃ
sesetabbaṃ ācamanapādukāya ṭhitena paṭicchādetabbaṃ
     {437.1}  sace vaccakuṭī ūhatā hoti dhovitabbā sace avalekhanapiṭharo
pūro   hoti   avalekhanakaṭṭhaṃ  chaḍḍetabbaṃ  sace  vaccakuṭī  uklāpā  hoti
vaccakuṭī    sammajjitabbā    sace   paribhaṇḍaṃ   uklāpaṃ   hoti   paribhaṇḍaṃ
sammajjitabbaṃ   sace   pariveṇaṃ   uklāpaṃ   hoti   pariveṇaṃ   sammajjitabbaṃ
sace     koṭṭhako     uklāpo    hoti    koṭṭhako    sammajjitabbo
sace    ācamanakumbhiyā    udakaṃ    na    hoti   ācamanakumbhiyā   udakaṃ
@Footnote: 1 Yu. tenātisaddo natthi. 2 Ma. Yu. capucapukārakaṃ.
Āsiñcitabbaṃ
     {437.2}   idaṃ  kho  bhikkhave  bhikkhūnaṃ  vaccakuṭīvattaṃ  yathā  bhikkhūhi
vaccakuṭiyā sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 241-245. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4851              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4851              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=434&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=434              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]