ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [432]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  jantāghare
therehi    bhikkhūhi    nivāriyamānā    anādariyaṃ   paṭicca   pahūtaṃ   kaṭṭhaṃ
āropetvā  aggiṃ  datvā  dvāraṃ  thaketvā  dvāre  nisīdanti. Therā
ca   1-   bhikkhū  uṇhābhitattā  dvāraṃ  alabhamānā  mucchitā  papatanti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
@Footnote: 1 Ma. vaccakuṭi. 3 Ma. Yu. therā cāti natthi.

--------------------------------------------------------------------------------------------- page240.

Kathaṃ hi nāma chabbaggiyā *- bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdissanti therā ca bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggiṃ datvā dvāraṃ thaketvā dvāre nisīdanti bhikkhū uṇhābhitattā dvāraṃ alabhamānā mucchitā papatantīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave jantāghare therena bhikkhunā nivāriyamānena anādariyaṃ paṭicca pahūtaṃ kaṭṭhaṃ āropetvā aggi dātabbo yo dadeyya āpatti dukkaṭassa na ca 1- bhikkhave dvāraṃ thaketvā dvāre nisīditabbaṃ yo nisīdeyya āpatti dukkaṭassa tenahi bhikkhave bhikkhūnaṃ jantāgharavattaṃ *- paññāpessāmi yathā bhikkhūhi jantāghare sammā vattitabbaṃ. [433] Yo paṭhamaṃ jantāgharaṃ 2- gacchati sace chārikā ussannā hoti chārikā chaḍḍetabbā sace jantāgharaṃ uklāpaṃ hoti jantāgharaṃ sammajjitabbaṃ sace paribhaṇḍaṃ uklāpaṃ hoti paribhaṇḍaṃ sammajjitabbaṃ sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako @Footnote: 1 Ma. casaddo natthi. 2 Ma. jantāghare. @* mīkār—kṛ´์ khagœ chabyaggiyā peḌna chabbaggiyā @* mīkār—kṛ´์ khagœ janatāgharavattaṃ peḌna jantāgharavattaṃ

--------------------------------------------------------------------------------------------- page241.

Sammajjitabbo sace jantāgharasālā uklāpā hoti jantāgharasālā sammajjitabbā {433.1} cuṇṇaṃ sannetabbaṃ mattikā temetabbā udakadoṇikāya udakaṃ āsiñcitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anupakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā sace ussahati jantāghare therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ sace ussahati udakepi therānaṃ bhikkhūnaṃ parikammaṃ kātabbaṃ na therānaṃ bhikkhūnaṃ puratopi 1- nahāyitabbaṃ na uparisotepi 2- nahāyitabbaṃ nahātena uttarantena otarantānaṃ maggo dātabbo yo pacchā jantāgharā nikkhamati sace jantāgharaṃ cikkhallaṃ hoti dhovitabbaṃ mattikādoṇikaṃ dhovitvā jantāgharapīṭhaṃ paṭisāmetvā aggiṃ vijjhāpetvā dvāraṃ thaketvā pakkamitabbaṃ {433.2} idaṃ kho bhikkhave bhikkhūnaṃ jantāgharavattaṃ yathā bhikkhūhi jantāghare sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 239-241. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4806&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4806&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=432&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=432              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]