ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [430]   Tena   kho  pana  samayena  sambahulā  bhikkhū  ajjhokāse
cīvarakammaṃ   karonti   .   chabbaggiyā   bhikkhū   paṭivāte   paṅgaṇe  2-
senāsanaṃ  pappoṭesuṃ  .  bhikkhū  rajena  okiriyiṃsu  6-  .  ye te bhikkhū
@Footnote: 1 Ma. vāsaddo natthi. 2 Ma. aṅgaṇe. 3 Ma. Yu. okiriṃsu.
Appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   chabbaggiyā   bhikkhū   paṭivāte  paṅgaṇe  senāsanaṃ  pappoṭessanti
bhikkhū   rajena  okiriyissantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   saccaṃ   kira   bhikkhave  chabbaggiyā  bhikkhū  paṭivāte
paṅgaṇe   senāsanaṃ   pappoṭenti   bhikkhū   rajena   okiriyiṃsūti  3- .
Saccaṃ   bhagavāti  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
tenahi    bhikkhave    bhikkhūnaṃ    senāsanavattaṃ    paññāpessāmi    yathā
bhikkhūhi senāsane sammā vattitabbaṃ.
     [431]  Yasmiṃ  vihāre viharati sace so vihāro uklāpo hoti sace
ussahati   sodhetabbo   vihāraṃ   sodhentena  paṭhamaṃ  pattacīvaraṃ  nīharitvā
ekamantaṃ     nikkhipitabbaṃ     nisīdanapaccattharaṇaṃ     nīharitvā    ekamantaṃ
nikkhipitabbaṃ      bhisibimbohanaṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ
mañco     nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    asaṅghaṭṭantena
kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ     nikkhipitabbo     pīṭhaṃ    nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ   nīharitvā
ekamantaṃ     nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā     ekamantaṃ
nikkhipitabbā     kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo
apassenaphalakaṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ
yathāpaññattaṃ     sallakkhetvā     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
@Footnote: 1 Ma. Yu. okiriṃsūti.
Sace    vihāre    santānakaṃ   hoti   ullokā   paṭhamaṃ   ohāretabbaṃ
ālokasandhikaṇṇabhāgā      pamajjitabbā      sace     gerukaparikammakatā
bhitti   kaṇṇakitā   hoti   coḷakaṃ   temetvā   piḷetvā   pamajjitabbā
sace    kāḷavaṇṇakatā    bhūmi    kaṇṇakitā   hoti   coḷakaṃ   temetvā
pīḷetvā    pamajjitabbā    sace    akatā    hoti    bhūmi    udakena
paripphositvā     sammajjitabbā    mā    vihāro    rajena    ūhaññīti
saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ
     {431.1}    na    bhikkhusāmantā   senāsanaṃ   pappoṭetabbaṃ   na
vihārasāmantā     senāsanaṃ     pappoṭetabbaṃ     na    pānīyasāmantā
senāsanaṃ     pappoṭetabbaṃ     na     paribhojanīyasāmantā     senāsanaṃ
pappoṭetabbaṃ    na    paṭivāte    paṅgaṇe    senāsanaṃ   pappoṭetabbaṃ
adhovāte senāsanaṃ pappoṭetabbaṃ
     {431.2}    bhummattharaṇaṃ    ekamantaṃ   otāpetvā   sodhetvā
pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
mañcapaṭipādakā    ekamantaṃ    otāpetvā    pamajjitvā    atiharitvā
yathāṭhāne   ṭhapetabbā   mañco   ekamantaṃ   otāpetvā   sodhetvā
pappoṭetvā    nīcaṃ    katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena
kavāṭapiṭṭhaṃ   atiharitvā   yathāpaññattaṃ   paññāpetabbo   pīṭhaṃ   ekamantaṃ
otāpetvā  sodhetvā  pappoṭetvā  nīcaṃ  katvā  sādhukaṃ aparighaṃsantena
asaṅghaṭṭantena        kavāṭapiṭṭhaṃ        atiharitvā       yathāpaññattaṃ
paññāpetabbaṃ    bhisibimbohanaṃ    ekamantaṃ    otāpetvā    sodhetvā
Pappoṭetvā        atiharitvā       yathāpaññattaṃ       paññāpetabbaṃ
nisīdanapaccattharaṇaṃ    ekamantaṃ   otāpetvā   sodhetvā   pappoṭetvā
atiharitvā     yathāpaññattaṃ    paññāpetabbaṃ    kheḷamallako    ekamantaṃ
otāpetvā     pamajjitvā     atiharitvā    yathāṭhāne    ṭhapetabbo
apassenaphalakaṃ     ekamantaṃ    otāpetvā    pamajjitvā    atiharitvā
yathāṭhāne    ṭhapetabbaṃ    pattacīvaraṃ    nikkhipitabbaṃ   pattaṃ   nikkhipantena
ekena   hatthena   pattaṃ   gahetvā   ekena   hatthena   heṭṭhāmañcaṃ
vā    heṭṭhāpīṭhaṃ   vā   parāmasitvā   patto   nikkhipitabbo   na   ca
anantarahitāya    bhūmiyā    patto    nikkhipitabbo    cīvaraṃ   nikkhipantena
ekena  hatthena  cīvaraṃ  gahetvā  ekena  hatthena cīvaravaṃsaṃ vā cīvararajjuṃ
vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ
     {431.3}   sace   puratthimā   sarakhā  vātā  vāyanti  puratthimā
vātapānā    thaketabbā    sace   pacchimā   sarajā   vātā   vāyanti
pacchimā    vātapānā    thaketabbā   sace   uttarā   sarajā   vātā
vāyanti    uttarā   vātapānā   thaketabbā   sace   dakkhiṇā   sarajā
vātā   vāyanti   dakkhiṇā   vātapānā   thaketabbā   sace   sītakālo
hoti    divā    vātapānā    vivaritabbā    rattiṃ   thaketabbā   sace
uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā
     {431.4}   sace   pariveṇaṃ  uklāpaṃ  hoti  pariveṇaṃ  sammajjitabbaṃ
sace    koṭṭhako   uklāpo   hoti   koṭṭhako   sammajjitabbo   sace
Upaṭṭhānasālā     uklāpā    hoti    upaṭṭhānasālā    sammajjitabbā
sace   aggisālā   uklāpā   hoti   aggisālā   sammajjitabbā  sace
vaccakuṭī   1-   uklāpā   hoti   vaccakuṭī  sammajjitabbā  sace  pānīyaṃ
na    hoti    pānīyaṃ   upaṭṭhāpetabbaṃ   sace   paribhojanīyaṃ   na   hoti
paribhojanīyaṃ   upaṭṭhāpetabbaṃ   sace   ācamanakumbhiyā   udakaṃ   na   hoti
ācamanakumbhiyā udakaṃ āsiñcitabbaṃ
     {431.5}   sace   vuḍḍhena  saddhiṃ  ekavihāre  viharati  na  vuḍḍhaṃ
anāpucchā   uddeso   dātabbo  na  paripucchā  dātabbā  na  sajjhāyo
kātabbo   na   dhammo   bhāsitabbo   na   padīpo  kātabbo  na  padīpo
vijjhāpetabbo   na   vātapānā   vivaritabbā  na  vātapānā  thaketabbā
sace   vuḍḍhena   saddhiṃ   ekacaṅkame   caṅkamati   yena   vuḍḍho   tena
parivattitabbaṃ na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo
     {431.6}  idaṃ  kho  bhikkhave  bhikkhūnaṃ  senāsanavattaṃ  yathā  bhikkhūhi
senāsane sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 235-239. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4727              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4727              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=430&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=430              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]