ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [424]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  dunnivatthā
duppārutā     anākappasampannā     bhattaggaṃ     gacchanti    vokkammapi
therānaṃ   bhikkhūnaṃ   purato   purato   gacchanti   therepi  bhikkhū  anūpakhajja
@Footnote: 1 Ma. Yu. Rā. ekakanti vacanaṃ natthi. 2 Rā. vaccapīḷito. 3 Ma. Yu. āgamesi.
@4 Ma. sandhāretuṃ asakkonto.

--------------------------------------------------------------------------------------------- page225.

Nisīdanti navepi bhikkhū āsanena paṭibāhanti saṅghāṭimpi ottharitvā antaraghare nisīdanti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchissanti therepi bhikkhū anupakhajja nisīdissanti navepi bhikkhū āsanena 1- paṭibāhissanti saṅghāṭimpi ottharitvā antaraghare nisīdissantīti. {424.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchanti vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchanti therepi bhikkhū anupakhajja nisīdanti navepi bhikkhū āsanena paṭibāhanti saṅghāṭimpi ottharitvā antaraghare nisīdantīti . saccaṃ bhagavāti .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ bhattaggavattaṃ paññāpessāmi yathā bhikkhūhi bhattagge sammā vattitabbaṃ. [425] Sace ārāme kālo ārocito hoti timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo na vokkamma therānaṃ bhikkhūnaṃ purato purato gantabbaṃ supaṭicchannena @Footnote: 1 Ma. āsanenapi.

--------------------------------------------------------------------------------------------- page226.

Antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ okkhittacakkhunā antaraghare gantabbaṃ na ukkhittakāya antaraghare gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ na sīsappacālakaṃ antaraghare gantabbaṃ na khambhakatena anataraghare gantabbaṃ na oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ {425.1} supaṭicchannena antaraghare nisīditabbaṃ susaṃvutena antaraghare nisīditabbaṃ okkhittacakkhunā antaraghare nisīditabbaṃ na ukkhittakāya antaraghare nisīditabbaṃ na ujjagghikāya antaraghare nisīditabbaṃ appasaddena antaraghare nisīditabbaṃ na kāyappacālakaṃ antaraghare nisīditabbaṃ na bāhuppacālakaṃ antaraghare nisīditabbaṃ na sīsappacālakaṃ antaraghare nisīditabbaṃ na khambhakatena antaraghare nisīditabbaṃ na oguṇṭhitena antaraghare nisīditabbaṃ na pallatthikāya antaraghare nisīditabbaṃ na there bhikkhū anupakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā na saṅghāṭiṃ ottharitvā antaraghare nisīditabbaṃ {425.2} udake dīyamāne ubhohi hatthehi pattaṃ pariggahetvā udakaṃ paṭiggahetabbaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo sace udakapaṭiggāhako hoti nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci

--------------------------------------------------------------------------------------------- page227.

Mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti {425.3} sace udakapaṭiggāhako na hoti nīcaṃ katvā chamāyaṃ udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti odane dīyamāne ubhohi hatthehi pattaṃ pariggahetvā odano paṭiggahetabbo sūpassa okāso kātabbo sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā therena vattabbo sabbesaṃ samakaṃ sampādehīti sakkaccaṃ piṇḍapāto paṭiggahetabbo pattasaññinā piṇḍapāto paṭiggahetabbo samasūpako piṇḍapāto paṭiggahetabbo samatittiko piṇḍapāto paṭiggahetabbo {425.4} na tāva therena bhuñjitabbaṃ yāva na sabbesaṃ odano sampatto 1- hoti sakkaccaṃ piṇḍapāto bhuñjitabbo pattasaññinā piṇḍapāto bhuñjitabbo sapadānaṃ 2- piṇḍapāto bhuñjitabbo samasūpako piṇḍapāto bhuñjitabbo na thūpato 3- omadditvā piṇḍapāto bhuñjitabbo na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ na ujjhānasaññinā paresaṃ patto oloketabbo nātimahanto kabaḷo kātabbo parimaṇḍalo ālopo kātabbo @Footnote: 1 Yu. sampanno. 2 Yu. sapadāno. 3 thūpikatotipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page228.

Na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ na bhuñjamānena sabbo hattho mukhe pakkhipitabbo na sakabaḷena mukhena byāharitabbaṃ na piṇḍukkhepakaṃ bhuñjitabbaṃ na kabaḷāvacchedakaṃ bhuñjitabbaṃ na avagaṇḍakārakaṃ bhuñjitabbaṃ na hatthaniddhūnakaṃ bhuñjitabbaṃ na sitthāvakārakaṃ bhuñjitabbaṃ na jivhānicchārakaṃ bhuñjitabbaṃ na capucapukārakaṃ bhuñjitabbaṃ na surusurukārakaṃ bhuñjitabbaṃ na hatthanillehakaṃ bhuñjitabbaṃ na pattanillehakaṃ bhuñjitabbaṃ na oṭṭhanillehakaṃ bhuñjitabbaṃ {425.5} na sāmisena hatthena pānīyathālako paṭiggahetabbo na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbe va 1- bhuttāvino honti udake dīyamāne ubhohi hatthehi pattaṃ pariggahetvā udakaṃ paṭiggahetabbaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena patto dhovitabbo sace udakapaṭiggāhako hoti nīcaṃ katvā udakapaṭiggahe udakaṃ āsiñcitabbaṃ mā udakapaṭiggāhako udakena osiñci mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti sace udakapaṭiggāhako na hoti nīcaṃ katvā chamāyaṃ udakaṃ āsiñcitabbaṃ mā sāmantā bhikkhū udakena osiñciṃsu mā saṅghāṭi udakena osiñcīti na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ {425.6} nivattantena navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ pacchā therehi supaṭicchannena antaraghare gantabbaṃ susaṃvutena antaraghare gantabbaṃ okkhittacakkhunā antaraghare gantabbaṃ na @Footnote: 1 Yu. vasaddo natthi.

--------------------------------------------------------------------------------------------- page229.

Ukkhittakāya antaraghare gantabbaṃ na ujjagghikāya antaraghare gantabbaṃ appasaddena antaraghare gantabbaṃ na kāyappacālakaṃ antaraghare gantabbaṃ na bāhuppacālakaṃ antaraghare gantabbaṃ na sīsappacālakaṃ antaraghare gantabbaṃ na khambhakatena antaraghare gantabbaṃ na oguṇṭhitena antaraghare gantabbaṃ na ukkuṭikāya antaraghare gantabbaṃ {425.7} idaṃ kho bhikkhave bhikkhūnaṃ bhattaggavattaṃ yathā bhikkhūhi bhattagge sammā vattitabbanti. Paṭhamabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 224-229. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4498&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4498&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=424&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=424              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]