ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [420]  Tena  kho  pana  samayena  bhikkhū  bhattagge na anumodanti.
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
sakyaputtiyā   bhattagge   na   anumodissantīti   .   assosuṃ  kho  bhikkhū
tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .  athakho
te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ
nidāne   etasmiṃ   pakaraṇe   1-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi bhikkhave bhattagge anumoditunti.
     [421]  Athakho  2-  bhikkhūnaṃ  etadahosi  kena  nu  kho  bhattagge
anumoditabbanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditunti.
     [422]   Tena   kho  pana  samayena  aññatarassa  pūgassa  saṅghabhattaṃ
@Footnote: 1 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. 2 Ma. tesaṃ.

--------------------------------------------------------------------------------------------- page224.

Hoti . āyasmā sārīputto saṅghathero hoti . bhikkhū bhagavatā anuññātaṃ therena bhikkhunā bhattagge anumoditunti āyasmantaṃ sārīputtaṃ ekakaṃ ohāya pakkamiṃsu . athakho āyasmā sārīputto te manusse paṭisammoditvā pacchā ekako agamāsi . addasā kho bhagavā āyasmantaṃ sārīputtaṃ dūrato va ekakaṃ 1- āgacchantaṃ disvāna āyasmantaṃ sārīputtaṃ etadavoca kacci sārīputta bhattaṃ iddhaṃ ahosīti . iddhaṃ kho bhante bhattaṃ ahosi apica maṃ bhikkhū ekakaṃ ohāya pakkantāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametunti. [423] Tena kho pana samayena aññataro thero bhattagge vaccito 2- āgameti 3- . so vaccaṃ sandhārento 4- mucchito papati. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sati karaṇīye anantarikaṃ bhikkhuṃ āpucchitvā gantunti.


             The Pali Tipitaka in Roman Character Volume 7 page 223-224. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4471&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4471&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=420&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=420              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]