ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page219.

[416] Tena kho pana samayena āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññāpenti na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipanti na paccuggantvā pattacīvaraṃ paṭiggaṇhanti na pānīyena pucchanti na paribhojanīyena pucchanti 1- vuḍḍhatarepi āgantuke bhikkhū na abhivādenti na senāsanaṃ paññāpenti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññāpessanti na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipissanti na paccuggantvā pattacīvaraṃ paṭiggahessanti na pānīyena pucchissanti na paribhojanīyena pucchissanti vuḍḍhatarepi āgantuke bhikkhū na abhivādessanti na senāsanaṃ paññāpessantīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āvāsikehi bhikkhūhi sammā vattitabbaṃ. [417] Āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ @Footnote: 1 Ma. Yu. Rā. na paribhojanīyena pucchantīti pāṭho na dissati.

--------------------------------------------------------------------------------------------- page220.

Upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena 1- pucchitabbo paribhojanīyena pucchitabbo 1- sace ussahati upāhanā puñchitabbā upāhanā puñchantena paṭhamaṃ sukkhena coḷakena puñchitabbā pacchā allena upāhanapuñchanacoḷakaṃ dhovitvā pīḷetvā ekamantaṃ vissajjetabbaṃ āgantuko vuḍḍho 2- bhikkhu abhivādetabbo senāsanaṃ paññāpetabbaṃ etaṃ tumhākaṃ 3- senāsanaṃ pāpuṇātīti ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ gocaro ācikkhitabbo agocaro ācikkhitabbo sekkhasammatāni kulāni ācikkhitabbāni vaccaṭṭhānaṃ ācikkhitabbaṃ passāvaṭṭhānaṃ ācikkhitabbaṃ pānīyaṃ ācikkhitabbaṃ paribhojanīyaṃ ācikkhitabbaṃ kattaradaṇḍo ācikkhitabbo saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti {417.1} sace navako hoti nisinnakeneva ācikkhitabbaṃ atra pattaṃ nikkhipāhi atra cīvaraṃ nikkhipāhi idaṃ āsanaṃ nisīdāhīti pānīyaṃ ācikkhitabbaṃ paribhojanīyaṃ ācikkhitabbaṃ upāhanapuñchanacoḷakaṃ ācikkhitabbaṃ āgantuko navako 4- bhikkhu abhivādāpetabbo senāsanaṃ ācikkhitabbaṃ @Footnote: 1 Ma. Yu. Rā. paribhojanīyena pucchitabboti na dissati. 2 Yu. Rā. ayaṃ pāṭho na @dissati. Ma. āgantuko bhikkhu vuḍḍhataro. 3 Ma. Yu. te. 4 Yu. Rā. navakoti @pāṭho na dissati. Ma. bhikkhu navako.

--------------------------------------------------------------------------------------------- page221.

Etante senāsanaṃ pāpuṇātīti ajjhāvutthaṃ vā anajjhāvutthaṃ vā ācikkhitabbaṃ gocaro ācikkhitabbo agocaro ācikkhitabbo sekkhasammatāni kulāni ācikkhitabbāni vaccaṭṭhānaṃ ācikkhitabbaṃ passāvaṭṭhānaṃ ācikkhitabbaṃ pānīyaṃ ācikkhitabbaṃ paribhojanīyaṃ ācikkhitabbaṃ kattaradaṇḍo ācikkhitabbo saṅghassa katikasaṇṭhānaṃ ācikkhitabbaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti {417.2} idaṃ kho bhikkhave āvāsikānaṃ bhikkhūnaṃ vattaṃ yathā āvāsikehi bhikkhūhi sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 219-221. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4387&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4387&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=416&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=416              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]