ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [55]  Tena  kho  pana  samayena bhikkhū hatthena cīvaraṃ viphāletvā 2-
cīvaraṃ   sibbenti   .   cīvaraṃ  vilomaṃ  3-  hoti  .  bhagavato  etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave satthakaṃ namatakanti.
     [56]   Tena   kho   pana  samayena  saṅghassa  daṇḍasatthakaṃ  uppannaṃ
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
@Footnote: 1 Yu. vatamanti. 2 Ma. hatthena vipāletvā. Yu. hatthena vipāṭetvā.
@3 Ma. vilomikaṃ.

--------------------------------------------------------------------------------------------- page23.

Daṇḍasatthakanti. [57] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā satthakadaṇḍā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti. [58] Tena kho pana samayena bhikkhū kukkuṭapattenapi veḷupesikāyapi cīvaraṃ sibbanti . cīvaraṃ dussibbitaṃ hoti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave sūcinti . sūciyo kaṇṇakitāyo honti .pe. anujānāmi bhikkhave sūcināḷikanti . Nāḷikāyapi kaṇṇakitāyo honti .pe. anujānāmi bhikkhave kiṇṇena pūretunti . kiṇṇepi kaṇṇakitāyo honti .pe. Anujānāmi bhikkhave sattuyā 1- pūretunti . sattuyāpi kaṇṇakitāyo honti .pe. anujānāmi bhikkhave saritakanti . saritakepi kaṇṇakitāyo honti .pe. anujānāmi bhikkhave madhusitthakena sāretunti . Saritakampi paribhijjati. Anujānāmi bhikkhave saritasipāṭikanti 2-. [59] Tena kho pana samayena bhikkhū tattha tattha khīlaṃ nikhaṇitvā @Footnote: 1 Yu. Rā. satthuyā. 2 Ma. saritakasipāṭikanti.

--------------------------------------------------------------------------------------------- page24.

Sambandhitvā cīvaraṃ sibbenti . cīvaraṃ vikaṇṇaṃ hoti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave kaṭhinaṃ kaṭhinarajjuṃ tattha tattha obandhitvā cīvaraṃ sibbetunti . visame kaṭhinaṃ pattharanti . kaṭhinaṃ paribhijjati .pe. na bhikkhave visame kaṭhinaṃ pattharitabbaṃ yo patthareyya āpatti dukkaṭassāti . chamāyaṃ kaṭhinaṃ pattharanti . kaṭhinaṃ paṃsukitaṃ hoti .pe. anujānāmi bhikkhave tiṇasanthārakanti . kaṭhinassa anto jirati .pe. anujānāmi bhikkhave anuvātaṃ paribhaṇḍaṃ āropetunti . kaṭhinaṃ nappahoti .pe. anujānāmi bhikkhave daṇḍakaṭhinaṃ vidalakaṃ 1- salākaṃ vinaddhanarajjuṃ vinaddhanasuttakaṃ vinaddhitvā 2- cīvaraṃ sibbetunti . suttantarikāyo visamā honti .pe. anujānāmi bhikkhave kaḷimbakanti . suttā vaṅkā honti .pe. Anujānāmi bhikkhave moghasuttakanti. [60] Tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaṃ akkamanti . kaṭhinaṃ dussati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave adhotehi pādehi kaṭhinaṃ akkamitabbaṃ yo akkameyya āpatti dukkaṭassāti. [61] Tena kho pana samayena bhikkhū allehi pādehi kaṭhinaṃ akkamanti . kaṭhinaṃ dussati . bhagavato etamatthaṃ ārocesuṃ @Footnote: 1 Ma. Yu. pidalakaṃ. 2 Yu. vinandharajjuṃ vinandhanasuttakaṃ vinandhitvā.

--------------------------------------------------------------------------------------------- page25.

.pe. Na bhikkhave allehi pādehi kaṭhinaṃ akkamitabbaṃ yo akkameyya āpatti dukkaṭassāti. [62] Tena kho pana samayena bhikkhū saupāhanā kaṭhinaṃ akkamanti. Kaṭhinaṃ dussati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave saupāhanena kaṭhinaṃ akkamitabbaṃ yo akkameyya āpatti dukkaṭassāti. [63] Tena kho pana samayena bhikkhū cīvaraṃ sibbentā aṅguliyā paṭiggaṇhanti . aṅguliyo dukkhā honti . bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave paṭiggahanti. [64] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā paṭiggahā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave aṭṭhimayaṃ .pe. Saṅkhanābhimayanti. [65] Tena kho pana samayena sūciyopi satthakāpi paṭiggahāpi nassanti. Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āvesanavitthakanti. Āvesanavitthake samākulā honti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave paṭiggahatthavikanti . aṃsavaddhako na hoti .pe. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.

--------------------------------------------------------------------------------------------- page26.

[66] Tena kho pana samayena bhikkhū ajjhokāse 1- cīvaraṃ sibbentā sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kaṭhinasālaṃ kaṭhinamaṇḍapanti . Kaṭhinasālā nīcavatthukā hoti . udakena otthariyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uccavatthukaṃ kātunti . Cayo paripatati . anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe. anujānāmi bhikkhave ālambanabāhanti. [67] Tena kho pana samayena kaṭhinasālāya tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā 2- ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti. [68] Tena kho pana samayena bhikkhū cīvaraṃ sibbetvā tattheva kaṭhinaṃ ujjhitvā pakkamanti . undūrehipi upacikāhipi khajjati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kaṭhinaṃ saṅgharitunti . Kaṭhinaṃ paribhijjati .pe. anujānāmi bhikkhave goghaṃsikāya kaṭhinaṃ saṅgharitunti . kaṭhinaṃ viniveṭhiyati .pe. anujānāmi bhikkhave @Footnote: 1 Ma. Yu. abbhokāse. 2 Yu. ogumphetvā.

--------------------------------------------------------------------------------------------- page27.

Bandhanarajjunti. [69] Tena kho pana samayena bhikkhū kuḍḍepi thambhepi kaṭhinaṃ ussāpetvā pakkamanti . paripatitvā kaṭhinaṃ bhijjati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhittikhīle vā nāgadantake vā laggetunti. [70] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi . tena kho pana samayena bhikkhū sūcikampi satthakampi bhesajjampi pattena ādāya gacchanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhesajjatthavikanti. Aṃsavaddhako 1- na hoti .pe. anujānāmi bhikkhave aṃsavaddhakaṃ 1- bandhanasuttakanti. [71] Tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhanena 2- bandhitvā gāmaṃ piṇḍāya pāvisi . aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭesi . So bhikkhu maṅku ahosi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave upāhanatthavikanti . aṃsavaddhako 1- na hoti .pe. Anujānāmi bhikkhave aṃsavaddhakaṃ 1- bandhanasuttakanti.


             The Pali Tipitaka in Roman Character Volume 7 page 22-27. https://84000.org/tipitaka/read/roman_read.php?B=7&A=425&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=425&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=55&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=7              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]