ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [411]  Siyā  nu  kho  bhante  saṅghabhedako  āpāyiko  nerayiko
kappaṭṭho   atekicchoti   .   siyā   upāli   saṅghabhedako   āpāyiko
nerayiko   kappaṭṭho   atekicchoti  .  siyā  nu  kho  1-  pana  bhante
@Footnote: 1 Ma. Yu. nu khosaddo natthi.

--------------------------------------------------------------------------------------------- page209.

Saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti. Siyā upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti . katamo pana bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekicchoti . idhupāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. {411.1} Puna caparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ adhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. {411.2} Puna caparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ adhammadiṭṭhi bhede vematiko vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. {411.3} Puna caparaṃ upāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ dhammadiṭṭhi

--------------------------------------------------------------------------------------------- page210.

Bhede adhammadiṭṭhi .pe. tasmiṃ dhammadiṭṭhi bhede vematiko .pe. Tasmiṃ vematiko bhede adhammadiṭṭhi tasmiṃ vematiko bhede dhammadiṭṭhi tasmiṃ vematiko bhede vematiko vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. {411.4} Puna caparaṃ upāli bhikkhu dhammaṃ adhammoti dīpeti .pe. Avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti dīpeti lahukaṃ āpattiṃ garukā āpattīti dīpeti garukaṃ āpattiṃ lahukā āpattīti dīpeti sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti tasmiṃ adhammadiṭṭhi bhede adhammadiṭṭhi tasmiṃ adhammadiṭṭhi bhede

--------------------------------------------------------------------------------------------- page211.

Dhammadiṭṭhi tasmiṃ adhammadiṭṭhi bhede vematiko tasmiṃ dhammadiṭṭhi bhede adhammadiṭṭhi tasmiṃ dhammadiṭṭhi bhede vematiko tasmiṃ vematiko bhede adhammadiṭṭhi tasmiṃ vematiko bhede dhammadiṭṭhi tasmiṃ vematiko bhede vematiko vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekicchoti. [412] Katamo pana bhante saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti . idhupāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayampi kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho. {412.1} Puna caparaṃ upāli bhikkhu dhammaṃ adhammoti dīpeti .pe. Duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti tasmiṃ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ avinidhāya bhāvaṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayampi

--------------------------------------------------------------------------------------------- page212.

Kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti. Tatiyabhāṇavāraṃ niṭṭhitaṃ saṅghabhedakkhandhakaṃ niṭṭhitaṃ sattamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 7 page 208-212. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4191&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4191&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=411&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=411              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]