ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [404]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   upāli   bhagavantaṃ   etadavoca   saṅgharāji
saṅgharājīti   bhante   vuccati   kittāvatā   nu   kho   bhante  saṅgharāji
hoti   no   ca   saṅghabhedo   kittāvatā   ca   pana   saṅgharāji  ceva
@Footnote: 1 Yu. dubbho. 2 Yu. bhasmā. 3 Ma. samaggataṃ. Yu. sammāgataṃ.
@4 Ma. Yu. sevetha.

--------------------------------------------------------------------------------------------- page205.

Hoti saṅghabhedo cāti . ekato upāli eko hoti ekato dve catuttho anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . ekato upāli dve honti ekato dve pañcamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. {404.1} Ekato upāli dve honti ekato tayo chaṭṭho anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . ekato upāli tayo honti ekato tayo sattamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. {404.2} Ekato upāli tayo honti ekato cattāro aṭṭhamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . ekato upāli cattāro honti ekato cattāro navamo anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ

--------------------------------------------------------------------------------------------- page206.

Rocethāti evampi 1- kho upāli saṅgharāji ceva hoti saṅghabhedo ca . navannaṃ vā upāli atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo ca . na kho upāli bhikkhunī saṅghaṃ bhindati apica bhedāya parakkamati . na sikkhamānā saṅghaṃ bhindati na sāmaṇero saṅghaṃ bhindati na sāmaṇerī saṅghaṃ bhindati na upāsako saṅghaṃ bhindati na upāsikā saṅghaṃ bhindati apica bhedāya parakkamati . Bhikkhu kho 2- upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatīti. [405] Saṅghabhedo saṅghabhedoti bhante vuccati kittāvatā nu kho bhante saṅgho bhinno hotīti . idhupāli 3- bhikkhū adhammaṃ dhammoti dīpenti dhammaṃ adhammoti dīpenti avinayaṃ vinayoti dīpenti vinayaṃ avinayoti dīpenti abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti appaññattaṃ 4- tathāgatena paññattaṃ tathāgatenāti dīpenti paññattaṃ tathāgatena appaññattaṃ 4- tathāgatenāti dīpenti anāpattiṃ āpattīti dīpenti āpattiṃ anāpattīti dīpenti lahukaṃ āpattiṃ garukā āpattīti dīpenti garukaṃ āpattiṃ lahukā āpattīti dīpenti sāvasesaṃ āpattiṃ @Footnote: 1 Yu. evaṃ kho. 2 Ma. khosaddo natthi. 3 Yu. idhūpāli. 4 Ma. Yu. apaññattaṃ.

--------------------------------------------------------------------------------------------- page207.

Anavasesā āpattīti dīpenti anavasesaṃ āpattiṃ sāvasesā āpattīti dīpenti duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti te imehi aṭṭhārasahi vatthūhi apakassanti 1- avapakāsanti āveṇikaṃ uposathaṃ 2- karonti āveṇikaṃ pavāraṇaṃ karonti āveṇikaṃ saṅghakammaṃ karonti ettāvatā kho upāli saṅgho bhinno hotīti. [406] Saṅghasāmaggī saṅghasāmaggīti bhante vuccati kittāvatā nu kho bhante saṅgho samaggo hotīti . idhupāli bhikkhū adhammaṃ adhammoti dīpenti dhammaṃ dhammoti dīpenti avinayaṃ avinayoti dīpenti vinayaṃ vinayoti dīpenti abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti anāpattiṃ anāpattīti dīpenti āpattiṃ āpattīti dīpenti lahukaṃ āpattiṃ lahukā āpattīti dīpenti garukaṃ āpattiṃ garukā āpattīti dīpenti sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti anavasesaṃ āpattiṃ anavasesā āpattīti @Footnote: 1 Yu. apakāsanti. 2 Yu. āveṇiuposathaṃ. Ma. āveṇiṃ uposathaṃ.

--------------------------------------------------------------------------------------------- page208.

Dīpenti duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti te imehi aṭṭhārasahi vatthūhi na apakassanti na avapakāsanti na āveṇikaṃ uposathaṃ karonti na āveṇikaṃ pavāraṇaṃ karonti na āveṇikaṃ saṅghakammaṃ karonti ettāvatā kho upāli saṅgho samaggo hotīti. [407] Samaggaṃ pana bhante saṅghaṃ bhinditvā kiṃ so pasavatīti. Samaggaṃ kho upāli saṅghaṃ bhinditvā kappaṭṭhitikaṃ kibbisaṃ pasavati kappaṃ nirayamhi paccatīti. [408] Āpāyiko nerayako kappaṭṭho saṅghabhedako vaggarato adhammaṭṭho yogakkhemā padhaṃsati. Saṅghaṃ samaggaṃ bhinditvā kappaṃ nirayamhi paccatīti. [409] Bhinnaṃ pana bhante saṅghaṃ samaggaṃ katvā kiṃ so pasavatīti. Bhinnaṃ kho upāli saṅghaṃ samaggaṃ katvā brahmapuññaṃ pasavati kappaṃ saggamhi modatīti. [410] Sukhā saṅghassa sāmaggī samaggānañcanuggaho samaggarato dhammaṭṭho yogakkhemā na dhaṃsati. Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 204-208. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4106&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4106&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=404&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=404              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]