ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [393]   Tena   kho  pana  samayena  devadatto  mahatiyā  parisāya
parivuto   dhammaṃ  desento  nisinno  hoti  .  addasā  kho  devadatto
sārīputtamoggallāne    dūrato    va    āgacchante    disvāna   bhikkhū
āmantesi   passatha   bhikkhave   yāva   svākkhāto  mayā  dhammo  yepi
te    samaṇassa   gotamassa   aggasāvakā   sārīputtamoggallānā   tepi
mama  santike  āgacchanti  mama  dhammaṃ rocentāti. Evaṃ vutte kokāliko
devadattaṃ  etadavoca  mā  āvuso  devadatta  sārīputtamoggallānehi 2-
@Footnote: 1 Ma. Yu. bhagavato avidūre rodamāno ṭhito hotīti.
@2 Ma. Yu. sārīputtamoggallāne.

--------------------------------------------------------------------------------------------- page198.

Vissāsi pāpicchā sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti . alaṃ āvuso svāgataṃ tesaṃ yato me dhammaṃ rocentīti. Athakho devadatto āyasmantaṃ sārīputtaṃ upaḍḍhāsanena nimantesi ehāvuso sārīputta idha nisīdāhīti . alaṃ āvusoti kho āyasmā sārīputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi . āyasmāpi kho mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi . Athakho devadatto bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ sārīputtaṃ ajjhesi vigatathīnamiddho kho āvuso sārīputte bhikkhusaṅgho paṭibhātu taṃ āvuso sārīputta bhikkhūnaṃ dhammī kathā piṭṭhi me āgilāyati tamahaṃ āyamissāmīti . evamāvusoti kho āyasmā sārīputto devadattassa paccassosi . athakho devadatto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena seyyaṃ kappesi . tassa kilantassa 1- muṭṭhassatissa asampajānassa muhuttakeneva niddaṃ 2- okkami. [394] Athakho āyasmā sārīputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi . āyasmā mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi . Athakho tesaṃ bhikkhūnaṃ āyasmatā sārīputtena ādesanā- pāṭihāriyānusāsaniyā āyasmatā ca mahāmoggallānena @Footnote: 1 Ma. kilamantassa. 2 Ma. Yu. niddā.

--------------------------------------------------------------------------------------------- page199.

Iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . Athakho āyasmā sārīputto bhikkhū āmantesi gacchāma mayaṃ āvuso bhagavato santike yo tassa bhagavato dhammaṃ roceti 1- so āgacchatūti. Athakho sārīputtamoggallānā tāni pañca bhikkhusatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu . atha kho kokāliko devadattaṃ uṭṭhāpesi uṭṭhehi āvuso devadatta nītā te bhikkhū sārīputta- moggallānehi nanu tvaṃ āvuso devadatta mayā vutto mā āvuso devadatta sārīputtamoggallānehi vissāsi pāpicchā sārīputta- moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti . athakho devadattassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi. [395] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca sādhu bhante bhedakānuvattakā bhikkhū puna upasampajjeyyunti . alaṃ sārīputta mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ puna upasampadā tenahi tvaṃ sārīputta bhedakānuvattake bhikkhū thullaccayaṃ desāpehi kathaṃ pana te sārīputta devadatto paṭipajjīti . yatheva bhante bhagavā bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā maṃ ajjhesi vigatathīnamiddho @Footnote: 1 Ma. rocesi.

--------------------------------------------------------------------------------------------- page200.

Kho sārīputta bhikkhusaṅgho paṭibhātu taṃ sārīputta bhikkhūnaṃ dhammī kathā piṭṭhi me āgilāyati tamahaṃ āyamissāmīti evameva kho bhante devadatto paṭipajjīti. [396] Athakho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave araññāyatane mahāsarasī taṃ nāgā upanissāya vihariṃsu . te ca 1- taṃ sarasiṃ ogāhetvā soṇḍāya bhiṃsamuḷālaṃ 2- abbūhitvā 3- suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā ajjhoharanti . tesaṃ taṃ vaṇṇāya ceva hoti balāya ca . na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ . tesaṃyeva kho pana bhikkhave mahānāgānaṃ anusikkhamānā taruṇā nāgā 4- bhiṅkacchāpā te taṃ sarasiṃ ogāhetvā soṇḍāya bhiṃsamuḷālaṃ abbūhitvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ saṅkhāditvā ajjhoharanti . tesaṃ taṃ neva vaṇṇāya hoti na balāya . tatonidānaṃ ca maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ evameva kho bhikkhave devadatto mamānukubbaṃ kapaṇo marissatīti. [397] Mahāvarāhassa mahiṃ vikubbato bhiṃsaṃ ghasānassa 5- nadīsu jaggato @Footnote: 1 Ma. Yu. casaddo natthi 2 Ma. Yu. bhisamuḷālaṃ. 3 Ma. abbahitvā. Yu. abbāhitvā. @4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. ghasamānassa.

--------------------------------------------------------------------------------------------- page201.

Bhiṅkova paṅkaṃ abhibhakkhayitvā mamānukubbaṃ kapaṇo marissatīti. [398] Aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati . katamehi aṭṭhahi . idha bhikkhave bhikkhu sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako imehi kho bhikkhave aṭṭhahaṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati. [399] Aṭṭhahi bhikkhave aṅgehi samannāgato sārīputto dūteyyaṃ gantumarahati . katamehi aṭṭhahi . idha bhikkhave sārīputto sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako imehi kho bhikkhave aṭṭhahaṅgehi samannāgato sārīputto dūteyyaṃ gantumarahatīti. [400] Yo ve na byādhati 1- patvā parisaṃ uggavādiniṃ na ca hāpeti vacanaṃ na ca chādeti sāsanaṃ asandiddho ca akkhāti pucchito na ca kuppati 2- save tādisako bhikkhū dūteyyaṃ gantumarahatīti. [401] Aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . katamehi @Footnote: 1 Ma. byadhati. Yu. vyādhati. 2 Ma. Yu. pucchito ca na kuppati.

--------------------------------------------------------------------------------------------- page202.

Aṭṭhahi . lābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho alābhena bhikkhave .pe. yasena bhikkhave .pe. ayasena bhikkhave .pe. sakkārena bhikkhave .pe. asakkārena bhikkhave .pe. pāpicchatāya bhikkhave .pe. pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. {401.1} Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ .pe. uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya kañca 1- bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ .pe. Uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya yaṃ hissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti yaṃ hissa bhikkhave uppannaṃ alābhaṃ .pe. uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ @Footnote: 1 Ma. kathañca. yu kiñca.

--------------------------------------------------------------------------------------------- page203.

.pe. Uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti imaṃ 1- kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ .pe. Uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya . tasmātiha bhikkhave uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma . uppannaṃ alābhaṃ .pe. uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti evañhi vo bhikkhave sikkhitabbanti. [402] Tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . katamehi tīhi . pāpicchatā pāpamittatā oramattakena visesādhigamena antarā vosānaṃ āpādi imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭhoti 2-. [403] Mā jātu koci lokasmiṃ pāpiccho upapajjatha 3- @Footnote: 1 Ma. idaṃ kho. 2 Ma. Yu. kappaṭṭho atekicchoti. 3 Ma. Yu. udapajjatha.

--------------------------------------------------------------------------------------------- page204.

Tadimināpi jānātha pāpicchānaṃ yathā gati. Paṇḍitoti samaññāto bhāvitattoti sammato jalaṃ va yasasā aṭṭhā devadattoti me sutaṃ. So pamādaṃ anuciṇṇo āsajja naṃ tathāgataṃ avīcinirayaṃ patto catudvāraṃ bhayānakaṃ. Aduṭṭhassa hi yo dubbhe 1- pāpakammaṃ akubbato tameva pāpaṃ phusati duṭṭhacittaṃ anādaraṃ. Samuddaṃ visakumbhena yo maññeyya padūsituṃ na so tena padūseyya bhesmā 2- hi udadhī mahā evameva tathāgataṃ yo vādenūpahiṃsati samagataṃ 3- santacittaṃ vādo tamhi na rūhati. Tādisaṃ mittaṃ kubbetha tañca seveyya 4- paṇḍito yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇeti.


             The Pali Tipitaka in Roman Character Volume 7 page 197-204. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3963&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3963&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=393&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=401              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]