ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [389]   Athakho   devadatto   tadahuposathe  uṭṭhāyāsanā  salākaṃ
gāhesi   mayaṃ   āvuso   samaṇaṃ   gotamaṃ   upasaṅkamitvā   pañca  vatthūni
@Footnote: 1 Ma. ajjatagge.
Yācimhā    bhagavā    bhante    anekapariyāyena    appicchassa   .pe.
Viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya   .pe.   viriyārambhāya   saṃvattanti   sādhu   bhante   bhikkhū
yāvajīvaṃ    āraññakā   assu   yo   gāmantaṃ   osareyya   vajjaṃ   naṃ
phuseyya  .pe.  yāvajīvaṃ  macchamaṃsaṃ  na  khādeyyuṃ  yo  macchamaṃsaṃ  khādeyya
vajjaṃ    naṃ    phuseyyāti    imāni   pañca   vatthūni   samaṇo   gotamo
nānujānāti    te    ca    mayaṃ   imehi   pañcahi   vatthūhi   samādāya
vattāma    yassāyasmato    imāni    pañca    vatthūni    khamanti    so
salākaṃ gaṇhātūti.
     [390]   Tena   kho   pana   samayena   vesālikā   vajjiputtakā
pañcamattāni   bhikkhusatāni   navakā   ceva   honti  appakataññuno  ca .
Te    ca   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthusāsananti   salākaṃ
gaṇhiṃsu    .    athakho    devadatto    saṅghaṃ   bhinditvā   pañcamattāni
bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi.
     [391]  Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca  devadatto
bhante    saṅghaṃ   bhinditvā   pañcamattāni   bhikkhusatāni   ādāya   yena
gayāsīsaṃ   tena  pakkantoti  .  nanu  hi  1-  nāma  tumhākaṃ  sārīputtā
@Footnote: 1 Ma. Yu. na hi.
Tesu   navakesu   bhikkhūsu  kāruññampi  bhavissati  gacchatha  tumhe  sārīputtā
purā   te   bhikkhū   anayabyasanaṃ   āpajjantīti   .  evaṃ  bhanteti  kho
sārīputtamoggallānā    bhagavato    paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu.
     [392]   Tena   kho   pana   samayena   aññataro  bhikkhu  bhagavato
avidūre  ṭhito  rodito  hoti  1-  .  athakho  bhagavā taṃ bhikkhuṃ etadavoca
kissa   tvaṃ  bhikkhu  rodasīti  .  yepi  te  bhante  bhagavato  aggasāvakā
sārīputtamoggallānā     tepi     devadattassa     santike    gacchanti
devadattassa   dhammaṃ   rocentāti  .  aṭṭhānametaṃ  bhikkhu  anavakāso  yaṃ
sārīputtamoggallānā    devadattassa    dhammaṃ    roceyyuṃ   apica   te
gatā bhikkhusaññattiyāti.



             The Pali Tipitaka in Roman Character Volume 7 page 195-197. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3929              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3929              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=389&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=389              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]