ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [377]  Tena  kho  pana  samayena  rājagahe  nāḷāgiri  nāma hatthī
caṇḍo    hoti    manussaghātako    .    athakho   devadatto   rājagahaṃ
pavisitvā    hatthisālaṃ    gantvā   hatthibhaṇḍe   etadavoca   mayaṃ   kho
bhaṇe   rājañātakā   nāma   paṭibalā   nīcaṭṭhāniyaṃ   uccaṭṭhāne  ṭhapetuṃ
bhattaṃpi   vetanaṃpi   vaḍḍhāpetuṃ   tenahi   bhaṇe   yadā   samaṇo  gotamo
imaṃ   racchaṃ   paṭipanno   hoti   tadā   imaṃ  nāḷāgiriṃ  hatthiṃ  muñcitvā
imaṃ   racchaṃ   paṭipādethāti   .   evaṃ   bhanteti  kho  te  hatthibhaṇḍā
devadattassa paccassosuṃ.
     {377.1}     Athakho     bhagavā     pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   sambahulehi   bhikkhūhi   saddhiṃ   rājagahaṃ  1-  pāvisi .
Athakho   bhagavā   taṃ   racchaṃ  paṭipajji  .  addasaṃsu  kho  te  hatthibhaṇḍā
bhagavantaṃ   taṃ   racchaṃ   paṭipannaṃ  disvāna  nāḷāgiriṃ  hatthiṃ  2-  muñcitvā
taṃ   racchaṃ   paṭipādesuṃ   .   addasā   kho   nāḷāgiri  hatthī  bhagavantaṃ
@Footnote: 1 Ma. Yu. piṇḍāya. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page188.

Dūrato va āgacchantaṃ disvāna soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo yena bhagavā tena abhidhāvi. {377.2} Addasaṃsu kho te bhikkhū nāḷāgiriṃ hatthiṃ dūrato va āgacchantaṃ disvāna bhagavantaṃ etadavocuṃ ayaṃ bhante nāḷāgiri hatthī caṇḍo pharuso 1- manussaghātako imaṃ racchaṃ paṭipanno paṭikkamatu bhante bhagavā paṭikkamatu sugatoti . āgacchatha bhikkhave mā bhāyittha aṭṭhānametaṃ bhikkhave anavakāso yo parupakkamena tathāgataṃ jīvitā voropeyya na parupakkamena bhikkhave tathāgatā parinibbāyantīti. {377.3} Dutiyampi kho te bhikkhū .pe. tatiyampi kho te bhikkhū bhagavantaṃ etadavocuṃ ayaṃ bhante nāḷāgiri hatthī caṇḍo pharuso manussaghātako imaṃ racchaṃ paṭipanno paṭikkamatu bhante bhagavā paṭikkamatu sugatoti . āgacchatha bhikkhave mā bhāyittha aṭṭhānametaṃ bhikkhave anavakāso yo parupakkamena tathāgataṃ jīvitā voropeyya na parupakkamena bhikkhave tathāgatā parinibbāyantīti. [378] Tena kho pana samayena manussā pāsādesupi hammiyesupi chadanesupi ārūḷhā acchanti . tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṃsu abhirūpo vata bho gotamo 2- mahāsamaṇo nāgena viheṭhiyissatīti . ye pana te @Footnote: 1 Ma. Yu. ayaṃ pāṭho na paññāyati. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page189.

Manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaṃsu nacirassaṃ 1- vata bho nāgo nāgena saṅgāmessatīti . Athakho bhagavā nāḷāgiriṃ hatthiṃ mettena cittena phari . athakho nāḷāgiri hatthī bhagavato mettena cittena phuṭṭho soṇḍaṃ oropetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato purato aṭṭhāsi . Athakho bhagavā dakkhiṇena hatthena nāḷāgirissa hatthissa kumbhaṃ parāmasanto nāḷāgiriṃ hatthiṃ gāthāhi ajjhabhāsi [379] Mā kuñjara nāgamāsado 2- dukkhaṃ hi kuñjara nāgamāsado. Na hi nāgahatassa kuñjara sugati hoti ito paraṃ yato. Mā ca mado mā ca pamādo na hi pamattā sugatiṃ vajanti te. Tvaññeva tathā karissasi yena tvaṃ sugatiṃ gamissasīti. [380] Athakho nāḷāgiri hatthī soṇḍāya bhagavato pādapaṃsūni gahetvā uparimuddhani ākiritvā paṭikuṭito paṭisakki yāva bhagavantaṃ adakkhi . athakho nāḷāgiri hatthī hatthisālaṃ gantvā sakaṭṭhāne aṭṭhāsi. Tathādanto ca pana nāḷāgiri hatthiṃ ahosi. @Footnote: 1 Yu. nasaddo natthi. 2 Yu. nāgama āsado.

--------------------------------------------------------------------------------------------- page190.

[381] Tena kho pana samayena manussā imaṃ gāthaṃ gāyanti daṇḍeneke damayanti aṅkusehi kasāhi ca. Adaṇḍena asatthena nāgo danto mahesināti. Manussā ujjhāyanti khīyanti vipācenti yāva pāpo ayaṃ devadatto alakkhiko yatra hi nāma samaṇassa gotamassa evaṃmahiddhikassa evaṃmahānubhāvassa vadhāya parakkamissatīti . devadattassa lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi. [382] Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatīti . bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ devadatta sapariso kulesu viññāpetvā viññāpetvā bhuñjasīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ kulesu tikabhojanaṃ paññāpessāmi tayo atthavase paṭicca dummaṅkūnaṃ puggalānaṃ

--------------------------------------------------------------------------------------------- page191.

Niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya mā bhikkhū 1- pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti kulānudayatāya 2- ca gaṇabhojane yathādhammo kāretabboti.


             The Pali Tipitaka in Roman Character Volume 7 page 187-191. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3758&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3758&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=377&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=377              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]