ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [366]    Athakho    devadatto    yena    ajātasattu   kumāro
tenupasaṅkami    upasaṅkamitvā   ajātasattuṃ   kumāraṃ   etadavoca   pubbe
kho   kumāra   manussā   dīghāyukā   etarahi   appāyukā   ṭhānaṃ   kho
panetaṃ   vijjati  yaṃ  tvaṃ  kumāro  va  samāno  kālaṃ  kareyyāsi  tenahi
tvaṃ  kumāra  pitaraṃ  hantvā  rājā  hohi  ahaṃ  bhagavantaṃ  hantvā  buddho
bhavissāmīti   .   athakho   ajātasattu   kumāro  ayyo  kho  devadatto
mahiddhiko   mahānubhāvo   jāneyyāpi   1-  ayyo  devadattoti  ūruyā
potthanikaṃ    bandhitvā    divā    divassa    bhīto   ubbiggo   ussaṅkī
utrasto sahasā antepuraṃ pāvisi.
     {366.1}    Addasaṃsu   kho   antepurapālakā   2-   mahāmattā
ajātasattuṃ     kumāraṃ    divā    divassa    bhītaṃ    ubbiggaṃ    ussaṅkiṃ
utrastaṃ   sahasā   antepuraṃ   pavisantaṃ   disvāna   aggahesuṃ   .   te
vicinantā    ūruyā    potthanikaṃ    baddhaṃ   disvā   ajātasattuṃ   kumāraṃ
etadavocuṃ  kiṃ  tvaṃ  kumāra  kattukāmosīti  .  pitaraṃ 3- hantukāmomhīti.
Kenāsi ussāhitoti. Ayyena devadattenāti.
     {366.2}   Ekacce   mahāmattā  evaṃ  matiṃ  akaṃsu  kumāro  ca
hantabbo   devadatto   ca   sabbe  ca  bhikkhū  hantabbāti  .  ekacce
mahāmattā   evaṃ   matiṃ   akaṃsu   na   bhikkhū  hantabbā  na  bhikkhū  kiñci
aparajjhanti   kumāro   ca   hantabbo   devadatto   cāti  .  ekacce
mahāmattā   evaṃ  matiṃ  akaṃsu  na  kumāro  hantabbo  na  devadatto  na
@Footnote: 1 Ma. jāneyyāsi. 2 Ma. Yu. addasāsuṃ kho antepure upacārakā. 3 Ma. Yu. hi.
Bhikkhū    hantabbā    rañño    ārocetabbaṃ    yathā   rājā   vakkhati
tathā karissāmāti.
     [367]  Athakho  te  mahāmattā  ajātasattuṃ  kumāraṃ  ādāya yena
rājā    māgadho   seniyo   bimbisāro   tenupasaṅkamiṃsu   upasaṅkamitvā
rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ   ārocesuṃ .
Kathaṃ   bhaṇe   mahāmattehi   mati  katāti  .  ekacce  deva  mahāmattā
evaṃ   matiṃ   akaṃsu   kumāro   ca   hantabbo   devadatto   ca  sabbe
ca   bhikkhū   hantabbāti   ekacce   mahāmattā   evaṃ   matiṃ  akaṃsu  na
bhikkhū    hantabbā    na    bhikkhū    kiñci    aparajjhanti   kumāro   ca
hantabbo   devadatto   cāti   ekacce   mahāmattā  evaṃ  matiṃ  akaṃsu
na    kumāro    hantabbo    na    devadatto   na   bhikkhū   hantabbā
rañño ārocetabbaṃ yathā rājā vakkhati tathā karissāmāti.
     {367.1}  Kiṃ  bhaṇe  karissati  buddho  vā  dhammo  vā saṅgho vā
nanu   bhagavatā   paṭikacceva   devadatto   rājagahe  pakāsāpito  pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena  daṭṭhabboti .
Tattha   ye   te   mahāmattā  evaṃ  matiṃ  akaṃsu  kumāro  ca  hantabbo
devadatto  ca  sabbe  ca  bhikkhū  hantabbāti  te  aṭṭhāne 1- akāsi.
@Footnote: 1 Yu. abhabbe.
Ye   te   mahāmattā   evaṃ   matiṃ   akaṃsu   na   bhikkhū  hantabbā  na
bhikkhū    kiñci    aparajjhanti    kumāro    ca    hantabbo   devadatto
cāti   te   nīce  ṭhāne  ṭhapesi  .  ye  te  mahāmattā  evaṃ  matiṃ
akaṃsu   na   kumāro   hantabbo   na   devadatto   na  bhikkhū  hantabbā
rañño    ārocetabbaṃ    yathā   rājā   vakkhati   tathā   karissāmāti
te   ucce   ṭhāne   ṭhapesi   .   athakho   rājā  māgadho  seniyo
bimbisāro   ajātasattuṃ   kumāraṃ   etadavoca   kissa   maṃ   tvaṃ  kumāra
hantukāmosīti   .   rajjenamhi   deva   atthikoti   .  sace  kho  tvaṃ
kumāra   rajjena   atthiko  etaṃ  te  rajjanti  ajātasattussa  kumārassa
rajjaṃ niyyādesi.
     [368]    Athakho    devadatto    yena    ajātasattu   kumāro
tenupasaṅkami    upasaṅkamitvā   ajātasattuṃ   kumāraṃ   etadavoca   purise
mahārāja   āṇāpehi   ye   samaṇaṃ  gotamaṃ  jīvitā  voropessantīti .
Athakho    ajātasattu    kumāro    manusse   āṇāpesi   yathā   bhaṇe
ayyo   devadatto   āha  tathā  karothāti  1-  .  athakho  devadatto
ekaṃ    purisaṃ    āṇāpesi   gacchāvuso   amukasmiṃ   okāse   samaṇo
gotamo   viharati   taṃ  jīvitā  voropetvā  iminā  maggena  āgacchāti
tasmiṃ   magge   dve   purise   ṭhapesi   yo   iminā  maggena  eko
puriso    āgacchati    taṃ    jīvitā    voropetvā   iminā   maggena
āgacchathāti   tasmiṃ   magge   cattāro   purise   ṭhapesi   ye  iminā
@Footnote: 1 Ma. kareyyāthāti.
Maggena   dve   purisā   āgacchanti  te  jīvitā  voropetvā  iminā
maggena    āgacchathāti   tasmiṃ   magge   aṭṭha   purise   ṭhapesi   ye
iminā    maggena    cattāro    purisā    āgacchanti    te   jīvitā
voropetvā   iminā   maggena   āgacchathāti   tasmiṃ   magge   soḷasa
purise    ṭhapesi   ye   iminā   maggena   aṭṭha   purisā   āgacchanti
te jīvitā voropetvā āgacchathāti.
     [369]  Athakho  so  eko  puriso  asicammaṃ  gahetvā  dhanukalāpaṃ
sannayhitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
avidūre   bhīto   ubbiggo   ussaṅkī   utrasto   patthaddhena   kāyena
aṭṭhāsi   .   addasā   kho   bhagavā  taṃ  purisaṃ  bhītaṃ  ubbiggaṃ  ussaṅkiṃ
utrastaṃ   patthaddhena   kāyena   ṭhitaṃ   disvāna   taṃ   purisaṃ  etadavoca
ehāvuso   mā   bhāyīti   .   athakho  so  puriso  asicammaṃ  ekamantaṃ
karitvā   dhanukalāpaṃ  nikkhipitvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavato   pādesu   sirasā   nipatitvā   bhagavantaṃ   etadavoca   accayo
maṃ    bhante    accagamā    yathābālaṃ   yathāmūḷhaṃ   yathāakusalaṃ   yvāhaṃ
duṭṭhacitto    vadhakacitto   idhupasaṅkanto   tassa   me   bhante   bhagavā
accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     {369.1} Iṅgha 1- tvaṃ āvuso accayo accagamā yathābālaṃ yathāmūḷhaṃ
yathāakusalaṃ  yaṃ  tvaṃ  duṭṭhacitto  vadhakacitto  idhupasaṅkanto yato ca kho tvaṃ
@Footnote: 1 Ma. Yu. taggha.
Āvuso   accayaṃ   accayato   disvā   yathādhammaṃ  paṭikarosi  tante  mayaṃ
paṭiggaṇhāma    vuḍḍhi    hesā    āvuso    ariyassa    vinaye    yo
accayaṃ    accayato    disvā    yathādhammaṃ    paṭikaroti   āyatiṃ   saṃvaraṃ
āpajjatīti.
     {369.2}   Athakho   bhagavā   tassa   purisassa  anupubbikathaṃ  kathesi
seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ
saṅkilesaṃ    nekkhamme   ānisaṃsaṃ   pakāsesi   .   yadā   taṃ   bhagavā
aññāsi    kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ
atha   yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ   pakāsesi  dukkhaṃ
samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva   tassa   purisassa  tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     {369.3}    Athakho    so    puriso    diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto    aparappaccayo    satthusāsane   bhagavantaṃ   etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni    dakkhantīti    evamevaṃ    bhagavatā    anekapariyāyena   dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
Saraṇaṃ   gatanti   .   athakho   bhagavā   taṃ   purisaṃ  etadavoca  mā  kho
tvaṃ   āvuso   iminā   maggena   gaccha   iminā   maggena   gacchāhīti
aññena maggena uyyojesi.
     [370]  Athakho  te  dve purisā kiṃ nu kho so eko puriso cirena
āgacchatīti     paṭipathaṃ    gacchantā    addasaṃsu    bhagavantaṃ    aññatarasmiṃ
rukkhamūle   nisinnaṃ   disvāna   yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  tesaṃ  bhagavā  anupubbikathaṃ
kathesi    .pe.    aparappaccayā    satthusāsane   bhagavantaṃ   etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsake  no  bhagavā
dhāretu   ajjatagge   pāṇupete  saraṇaṃ  gateti  .  athakho  bhagavā  te
purise   etadavoca   mā  kho  tumhe  āvuso  iminā  maggena  gacchatha
iminā maggena gacchathāti aññena maggena uyyojesi.
     [371]  Athakho  te  cattāro  purisā  .pe.  athakho  te  aṭṭha
purisā   .pe.   athakho   te   soḷasa  purisā  kiṃ  nu  kho  te  aṭṭha
purisā    cirena   āgacchantīti   paṭipathaṃ   gacchantā   addasaṃsu   bhagavantaṃ
aññatarasmiṃ   rukkhamūle   nisinnaṃ   disvāna   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   tesaṃ
bhagavā    anupubbikathaṃ    kathesi    seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   .pe.
Aparappaccayā    satthusāsane   bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bhante
Abhikkantaṃ   bhante   .pe.   upāsake  no  bhagavā  dhāretu  ajjatagge
pāṇupete   saraṇaṃ   gateti   1-  .  athakho  so  eko  puriso  yena
devadatto     tenupasaṅkami     upasaṅkamitvā    devadattaṃ    etadavoca
nāhaṃ   bhante   sakkomi   taṃ   bhagavantaṃ   jīvitā   voropetuṃ  mahiddhiko
so   bhagavā   mahānubhāvoti   .  alaṃ  āvuso  mā  tvaṃ  samaṇaṃ  gotamaṃ
jīvitā voropesi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmīti.
     [372]   Tena   kho  pana  samayena  bhagavā  gijjhakūṭassa  pabbatassa
chāyāyaṃ    2-   caṅkamati   .   athakho   devadatto   gijjhakūṭaṃ   pabbataṃ
abhirūyhitvā   3-   mahatiṃ   silaṃ   pavijjhi   imāya  samaṇaṃ  gotamaṃ  jīvitā
voropessāmīti  .  dve  pabbatakūṭā  samāgantvā  taṃ  silaṃ sampaṭicchiṃsu.
Tato   papaṭikā   uppatitvā   bhagavato   pāde   ruhiraṃ   uppādesi .
Athakho   bhagavā   uddhaṃ   ulloketvā  devadattaṃ  etadavoca  bahuṃ  tayā
moghapurisa     apuññaṃ    pasutaṃ    yaṃ    tvaṃ    duṭṭhacitto    vadhakacitto
tathāgatassa ruhiraṃ uppādesīti.
     {372.1}   Athakho   bhagavā   bhikkhū   āmantesi   idaṃ   bhikkhave
devadattena     paṭhamaṃ     anantarikakammaṃ    upacitaṃ    yaṃ    duṭṭhacittena
vadhakacittena    tathāgatassa    ruhiraṃ    uppāditanti   .   assosuṃ   kho
bhikkhū  devadattena  kira  bhagavato  vadho  payuttoti  .  te  ca  4- bhikkhū
bhagavato   vihārassa   parito   parito  caṅkamanti  uccāsaddā  mahāsaddā
@Footnote: 1 Ma. pāṇupetaṃ saraṇaṃ gateti. 2 Ma. chāyāya. Yu. pacchāyāyaṃ.
@3 Ma. ārūhitvā. Yu. abhirūhitvā. 4 Yu. tedha.
Sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā.
     {372.2}  Assosi  kho  bhagavā  uccāsaddaṃ  mahāsaddaṃ sajjhāyasaddaṃ
sutvāna   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho  so  ānanda
uccāsaddo   mahāsaddo  sajjhāyasaddoti  .  assosuṃ  kho  bhante  bhikkhū
devadattena  kira  bhagavato  vadho  payuttoti  te  ca  bhante bhikkhū bhagavato
vihārassa   parito   parito   caṅkamanti  uccāsaddā  mahāsaddā  sajjhāyaṃ
karontā   bhagavato   rakkhāvaraṇaguttiyā  so  eso  bhagavā  uccāsaddo
mahāsaddo   sajjhāyasaddoti   .   tenahānanda  mama  vacanena  te  bhikkhū
āmantehi satthā āyasmante āmantetīti.
     {372.3}  Evaṃ  bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena  te  bhikkhū  tenupasaṅkami  upasaṅkamitvā  te  bhikkhū etadavoca satthā
āyasmante   āmantetīti  .  evamāvusoti  kho  te  bhikkhū  āyasmato
ānandassa    paṭissutvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinne
kho   te   bhikkhū   bhagavā  etadavoca  aṭṭhānametaṃ  bhikkhave  anavakāso
yo    parupakkamena   tathāgataṃ   jīvitā   voropeyya   na   parupakkamena
bhikkhave tathāgatā parinibbāyanti 1-.
     {372.4}   Pañcime   bhikkhave   satthāro   santo   saṃvijjamānā
lokasmiṃ     katame     pañca    idha    bhikkhave    ekacco    satthā
aparisuddhasīlo        samāno        parisuddhasīlomhīti       paṭijānāti
@Footnote: 1 Ma. Yu. Rā. anupakkamena bhikkhave tathāgatā parinibbāyanti.
Parisuddhaṃ   me   sīlaṃ   pariyodātaṃ  asaṅkiliṭṭhanti  ca  .  tamenaṃ  sāvakā
evaṃ    jānanti    ayaṃ   kho   bhavaṃ   satthā   aparisuddhasīlo   samāno
parisuddhasīlomhīti     paṭijānāti    parisuddhaṃ    me    sīlaṃ    pariyodātaṃ
asaṅkiliṭṭhanti    ca    mayañceva    kho    pana   gihīnaṃ   āroceyyāma
nāssassa    manāpaṃ    yaṃ   kho   panassa   amanāpaṃ   kathantaṃ   mayantena
samudācareyyāma    sammannati    kho   pana   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārena    yaṃ    tumo    karissati   tumo   va   tena
paññāyissatīti   .   evarūpaṃ   kho   bhikkhave   satthāraṃ  sāvakā  sīlato
rakkhanti   .   evarūpo   ca   pana   satthā   sāvakehi   sīlato  rakkhaṃ
paccāsiṃsati.
     [373]   Puna   caparaṃ  bhikkhave  idhekacco  satthā  aparisuddhājīvo
samāno    parisuddhājīvomhīti    paṭijānāti    .pe.    evarūpaṃ    kho
bhikkhave   satthāraṃ   sāvakā   ājīvato  rakkhanti  .  evarūpo  ca  pana
satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati.
     [374]  Puna  caparaṃ  bhikkhave  idhekacco satthā aparisuddhadhammadesano
samāno    parisuddhadhammadesanomhīti   paṭijānāti   .pe.   evarūpaṃ   kho
bhikkhave  satthāraṃ  sāvakā  dhammadesanato  rakkhanti  .  evarūpo  ca  pana
satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati.
     [375]   Puna   caparaṃ   bhikkhave   idhekacco   satthā  aparisuddha-
veyyākaraṇo      samāno     parisuddhaveyyākaraṇomhīti     paṭijānāti
.pe.    Evarūpaṃ   kho   bhikkhave   satthāraṃ   sāvakā   veyyākaraṇato
rakkhanti   .  evarūpo  ca  pana  satthā  sāvakehi  veyyākaraṇato  rakkhaṃ
paccāsiṃsati.
     [376]  Puna  caparaṃ  bhikkhave  idhekacco satthā aparisuddhañāṇadassano
samāno     parisuddhañāṇadassanomhīti     paṭijānāti     parisuddhaṃ     me
ñāṇadassanaṃ    pariyodātaṃ    asaṅkiliṭṭhanti    ca   .   tamenaṃ   sāvakā
evaṃ    jānanti    ayaṃ    kho    bhavaṃ    satthā   aparisuddhañāṇadassano
parisuddhañāṇadassanomhīti         paṭijānāti        parisuddhaṃ        me
ñāṇadassanaṃ    pariyodātaṃ    asaṅkiliṭṭhanti    ca   mayañceva   kho   pana
gihīnaṃ   āroceyyāma   nāssassa   manāpaṃ   yaṃ   kho   panassa  amanāpaṃ
kathantaṃ     mayantena     samudācareyyāma     sammannati     kho    pana
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena        yaṃ       tumo
karissati   tumo   va   tena   paññāyissatīti   .  evarūpaṃ  kho  bhikkhave
satthāraṃ   sāvakā   ñāṇadassanato   rakkhanti   .   evarūpo   ca   pana
satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati.
     {376.1}  Ime  kho  bhikkhave  pañca  satthāro santo saṃvijjamānā
lokasmiṃ  .  ahaṃ  kho  pana  bhikkhave  parisuddhasīlo samāno parisuddhasīlomhīti
paṭijānāmi   parisuddhaṃ   me   sīlaṃ   pariyodātaṃ  asaṅkiliṭṭhanti  ca  .  na
ca   maṃ  sāvakā  sīlato  rakkhanti  .  na  cāhaṃ  sāvakehi  sīlato  rakkhaṃ
paccāsiṃsāmi   .   ahaṃ   kho   pana   bhikkhave   parisuddhājīvo   samāno
.pe.    Parisuddhadhammadesano    samāno    .pe.   parisuddhaveyyākaraṇo
.pe.      parisuddhañāṇadassano      samāno     parisuddhañāṇadassanomhīti
paṭijānāmi    parisuddhaṃ    me    ñāṇadassanaṃ   pariyodātaṃ   asaṅkiliṭṭhanti
ca   .   na   ca   maṃ   sāvakā   ñāṇadassanato  rakkhanti  .  na  cāhaṃ
sāvakehi    ñāṇadassanato    rakkhaṃ    paccāsiṃsāmi    .    aṭṭhānametaṃ
bhikkhave   anavakāso   yo   parupakkamena   tathāgataṃ  jīvitā  voropeyya
na    parupakkamena    bhikkhave    tathāgatā   parinibbāyanti   .   gacchatha
tumhe bhikkhave yathāvihāraṃ arakkhiyā bhikkhave tathāgatāti.



             The Pali Tipitaka in Roman Character Volume 7 page 177-187. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3545              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3545              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=366&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=366              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]