ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

                      Sanghabhedakkhandhakam
     [337]   Tena  samayena  buddho  bhagava  anupiyayam  viharati  anupiyam
nama   mallanam   nigamo   .   tena   kho   pana   samayena  abhinnata
abhinnata sakyakumara bhagavantam pabbajitam anupabbajanti.
     [338]  Tena  kho  pana  samayena  mahanamo  ca  sakko anuruddho
ca   sakko  dve  bhatuka  1-  honti  .  anuruddho  sakko  sukhumalo
hoti   .   tassa   tayo   pasada  honti  eko  hemantiko  eko
gimhiko   eko   vassiko   .   so   vassike   pasade   cattaro
mase   nippurisehi  turiyehi  paricariyamano  na  hettha  pasada  2-
orohati    .   athakho   mahanamassa   sakkassa   etadahosi   etarahi
kho     abhinnata    abhinnata    sakyakumara    bhagavantam    pabbajitam
anupabbajanti   amhakanca   pana   3-   kula   natthi   koci  agarasma
anagariyam   pabbajito   yannunaham   va   pabbajeyyam  anuruddho  vati .
Athakho    mahanamo   sakko   yena   anuruddho   sakko   tenupasankami
upasankamitva   anuruddham   sakkam   etadavoca   etarahi   tata   anuruddha
abhinnata   abhinnata   sakyakumara   bhagavantam   pabbajitam   anupabbajanti
amhakanca   pana   kula   natthi   koci  agarasma  anagariyam  pabbajito
@Footnote: 1 Ma. bhatika. 2 Ma. hetthapasadam. 3 Ma. Yu. Ra. panasaddo na dissati.
Tenahi   tvam   va   pabbaja   aham   va   pabbajissamiti   .  aham  kho
sukhumalo    naham    sakkomi    agarasma   anagariyam   pabbajitum   tvam
pabbajahiti    .    ehi    kho   te   tata   anuruddha   gharavasattham
anusasissami   pathamam   khettam   kasapetabbam   kasapetva   vapapetabbam
vapapetva   udakam   atinetabbam   udakam   atinetva   udakam  ninnetabbam
udakam    ninnetva    niddapetabbam   1-   niddapetva   lavapetabbam
lavapetva     ubbahapetabbam     2-     ubbahapetva     punjam
karapetabbam    punjam    karapetva    maddapetabbam    maddapetva
palalani     uddharapetabbani    palalani    uddharapetva    bhusika
uddharapetabba    bhusikam    3-   uddharapetva   ophunapetabbam   4-
ophunapetva  atiharapetabbam  atiharapetva  ayatimpi  vassam  evameva
katabbam    ayatimpi   vassam   evameva   katabbanti   .   na   kamma
khiyanti    na   kammanam   anto   pannayati   kada   kamma   khiyissanti
kada   kammanam   anto   pannayissati   kada   mayam   apposukka  5-
pancahi    kamagunehi    samappita    samangibhuta    paricarissamati  .
Na    hi    tata    anuruddha   kamma   khiyanti   na   kammanam   anto
pannayati   akhine   va   6-   kamme   matapitaro  7-  ca  pitamaha
@Footnote: 1 Ma. niddha .... Yu. nidda .... 2 Yu. ubbaha .... 3 Yu. bhusika.
@4 Ma. Yu. opuna .... 5 Yu. appossukka. 6 Yu. akhineyeva. 7 Ma. Yu. pitaro.
Ca    kalakatati   .   tenahi   tvanneva   gharavasatthena   upajanahi
aham agarasma anagariyam pabbajissamiti.
     [339]   Athakho   anuruddho   sakko   yena  mata  tenupasankami
upasankamitva    mataram    etadavoca    icchamaham    amma   agarasma
anagariyam   pabbajitum   anujanahi   mam   amma  1-  agarasma  anagariyam
pabbajjayati   .   evam   vutte  anuruddhassa  sakkassa  mata  anuruddham
sakkam   etadavoca  tumhe  kho  me  tata  anuruddha  dve  putta  piya
manapa    appatikula    maranenapi   vo   akamaka   vina   bhavissami
kim    panaham   tumhe   jivante   anujanissami   agarasma   anagariyam
pabbajjayati   .   dutiyampi   kho   .pe.   tatiyampi   kho   anuruddho
sakko   mataram   etadavoca   icchamaham   amma   agarasma   anagariyam
pabbajitum anujanahi mam amma agarasma anagariyam pabbajjayati.
     [340]   Tena   kho  pana  samayena  bhaddiyo  sakyaraja  sakyanam
rajjam  kareti  2-  .  so  ca  3-  anuruddhassa sakkassa sahayo hoti.
Athakho   anuruddhassa   sakkassa   mata   ayam   kho  bhaddiyo  sakyaraja
sakyanam    rajjam   kareti   anuruddhassa   sakkassa   sahayo   so   na
ussahati   agarasma   anagariyam   pabbajitunti  anuruddham  sakkam  etadavoca
sace    tata   anuruddha   bhaddiyo   sakyaraja   agarasma   anagariyam
pabbajati   evam   tvampi   pabbajahiti   .   athakho   anuruddho   sakko
@Footnote: 1 Ma. Yu. Ra. ammati na dissati. 2 Ma. karesi. 3 Yu. so cati natthi.
Yena    bhaddiyo    sakyaraja    tenupasankami    upasankamitva   bhaddiyam
sakyarajanam   etadavoca  mama  kho  samma  pabbajja  tava  patibaddhati .
Sace   te   samma   pabbajja   mama   patibaddha  va  1-  appatibaddha
va   1-   sa  hotu  aham  taya  yathasukham  pabbajahiti  .  ehi  samma
ubho   agarasma   anagariyam   pabbajissamati  .  naham  samma  sakkomi
agarasma   anagariyam   pabbajitum   2-   yam   te   sakka  annam  maya
katum    tyaham   karissami   tvam   pabbajahiti   .   mata   kho   mam
samma    evamaha    sace    tata    anuruddha    bhaddiyo   sakyaraja
agarasma    anagariyam    pabbajati    evam    tvampi    pabbajahiti  .
Bhasita  kho  pana  te  samma  esa  vaca  sace  te  samma pabbajja
mama   patibaddha  va  1-  appatibaddha  va  1-  sa  hotu  aham  taya
yathasukham   pabbajahiti   .   ehi   samma   ubho   agarasma  anagariyam
pabbajissamati.
     {340.1}  Tena  kho  pana  samayena  manussa  saccavadino  honti
saccapatinnata    3-    .    athakho   bhaddiyo   sakyaraja   anuruddham
sakkam   etadavoca   agamehi   samma   satta  vassani  sattannam  vassanam
accayena    ubhopi   4-   agarasma   anagariyam   pabbajissamati  .
Aticiram    samma    satta    vassani   naham   sakkomi   satta   vassani
agametunti   .   agamehi   samma  cha  vassani  .pe.  panca  vassani
cattari   vassani   tini   vassani  dve  vassani  ekam  vassam  ekassa
@Footnote: 1 Yu. Ra. vasaddo na dissati. 2 Ma. pabbajitunti. 3 Ma. Yu. saccapatinna.
@4 Ma. Yu. ubho.
Vassassa   accayena   ubhopi   agarasma   anagariyam  pabbajissamati .
Aticiram  samma  ekam  vassam   naham  sakkomi  ekam  vassam  agametunti .
Agamehi   samma   satta   mase   sattannam   masanam  accayena  ubhopi
agarasma    anagariyam    pabbajissamati    .   aticiram   samma   satta
masa   naham   sakkomi   satta   mase   agametunti   .   agamehi
samma   cha  mase  .pe.  panca  mase  cattaro  mase  tayo  mase
dve    mase    ekam    masam    addhamasam   addhamasassa   accayena
ubhopi    agarasma    anagariyam   pabbajissamati   .   aticiram   samma
addhamaso    naham   sakkomi   addhamasam   agametunti   .   agamehi
samma  sattaham  yavaham  putte  ca bhataro ca rajjam niyyadessamiti 1-.
Na ciram samma sattaho agamessamiti.
     [341]   Athakho  bhaddiyo  ca  sakyaraja  anuruddho  ca  anando
ca   bhaggu   ca  kimilo  ca  2-  devadatto  ca  upalikappakena  sattama
yatha  pure  ca  3-  caturanginiya  senaya  uyyanabhumim  niyyanti evameva
caturanginiya  senaya  niyyimsu  .  te  duram  gantva  senam nivattapetva
paravisayam   okkamitva  abharanam  omuncitva  uttarasangena  4-  bhandikam
bandhitva   upalim   kappakam   etadavocum   handa  bhane  upali  nivattassu
alante ettakam jivikayati.
     [342]   Athakho   upalissa   kappakassa   nivattantassa  etadahosi
@Footnote: 1 Ma. Yu. niyyademiti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo
@natthi. Yu. ameditam. 4 Yu. uttarasange.
Canda   kho   sakiya   imina   kumara   nippatitati   ghatapeyyumpi
mam   ime   hi   nama   sakyakumara  agarasma  anagariyam  pabbajissanti
kimangam   panahanti   .   so   bhandikam   muncitva   tam   bhandam   rukkhe
alaggetva  yo  passati  dinnamyeva  haratuti  vatva yena te sakyakumara
tenupasankami   .  addasamsu  kho  te  sakyakumara  upalim  kappakam  durato
va   agacchantam  disvana  upalim  kappakam  etadavocum  kissa  bhane  upali
nivattositi   .   idha   me  ayyaputta  nivattantassa  etadahosi  canda
kho   sakiya  imina  kumara  nippatitati  ghatapeyyumpi  mam  ime  hi
nama    sakyakumara    agarasma    anagariyam    pabbajissanti   kimangam
panahanti   so   kho   aham   ayyaputta   bhandikam   muncitva  tam  bhandam
rukkhe   alaggetva   yo   passati  dinnamyeva  haratuti  vatva  tatomhi
patinivattoti  .  sutthu  bhane  upali  akasi  yam  pana nivatto 1-  canda
kho 2- sakiya imina kumara nippatitati ghatapeyyumpi tanti.
     [343]   Athakho  te  sakyakumara  upalim  kappakam  adaya  yena
bhagava     tenupasankamimsu     upasankamitva     bhagavantam    abhivadetva
ekamantam   nisidimsu   .   ekamantam   nisinna   kho   te   sakyakumara
bhagavantam    etadavocum    mayam    bhante    sakiya   nama   manassino
@Footnote: 1 Ma. Yu. yampi na nivatto. 2 Yu. khosaddo na dissati.
Ayam   bhante   upali   kappako   amhakam   digharattam   paricarako   imam
bhagava    pathamam    pabbajetu    imassa    mayam   abhivadanam   paccutthanam
anjalikammam     samicikammam    karissama    evam    amhakam    sakiyanam
sakiyamano    nimmadayissatiti    1-    .    athakho   bhagava   upalim
kappakam pathamam pabbajesi paccha te sakyakumare.
     [344]  Athakho  ayasma  bhaddiyo  teneva  antaravassena  tisso
vijja   sacchakasi   .   ayasma  anuruddho  dibbacakkhum  uppadesi .
Ayasma    anando    sotapattiphalam    sacchakasi    .   devadatto
pothujjanikam iddhim abhinipphadeti 2-.
     [345]  Tena  kho  pana  samayena  ayasma  bhaddiyo  arannagatopi
rukkhamulagatopi   sunnagaragatopi   abhikkhanam   udanam  udaneti  3-  aho
sukham  aho  sukhanti  .  athakho  sambahula  bhikkhu  yena bhagava tenupasankamimsu
upasankamitva   bhagavantam   abhivadetva   ekamantam  nisidimsu  .  ekamantam
nisinna  kho  te  bhikkhu  bhagavantam  etadavocum  ayasma  bhante  bhaddiyo
arannagatopi     rukkhamulagatopi     sunnagaragatopi    abhikkhanam    udanam
udanesi  4-  aho  sukham aho sukhanti nissamsayam kho bhante ayasma bhaddiyo
anabhirato  va  brahmacariyam  carati  tamyeva  va  purimam  rajjasukham samanussaranto
arannagatopi     rukkhamulagatopi     sunnagaragatopi    abhikkhanam    udanam
@Footnote: 1 Ma. nimmanayissatiti Yu. nimmaniyissati. 2 Ma. abhinipphadesi.
@3 Ma. udanesi. 4 Yu. udaneti.
Udanesi   1-   aho   sukham  aho  sukhanti  .  athakho  bhagava  annataram
bhikkhum   amantesi   ehi   tvam   bhikkhu   mama   vacanena   bhaddiyam  bhikkhum
amantehi    sattha   tam   avuso   bhaddiya   amantetiti   .   evam
bhanteti   kho   so   bhikkhu   bhagavato  patissutva  yenayasma  bhaddiyo
tenupasankami    upasankamitva   ayasmantam   bhaddiyam   etadavoca   sattha
tam avuso bhaddiya amantetiti.
     [346]  Evamavusoti kho ayasma bhaddiyo tassa bhikkhuno patissutva
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi   .  ekamantam  nisinnam  kho  ayasmantam  bhaddiyam  bhagava
etadavoca    saccam    kira   tvam   bhaddiya   arannagatopi   rukkhamulagatopi
sunnagaragatopi    abhikkhanam    udanam    udanesi   aho   sukham   aho
sukhanti  .  evambhanteti  .  kim  pana  tvam  bhaddiya  atthavasam sampassamano
arannagatopi     rukkhamulagatopi     sunnagaragatopi    abhikkhanam    udanam
udanesi  aho  sukham  aho  sukhanti . Pubbe me bhante ranno satopi 2-
antopi   antepure   rakkha  susamvihita  hoti  bahipi  antepure  rakkha
susamvihita   hoti  antopi  nagare  rakkha  susamvihita  hoti  bahipi  nagare
rakkha   susamvihita   hoti   antopi   janapade   rakkha  susamvihita  hoti
bahipi   janapade   rakkha   susamvihita   hoti   so   kho   aham   bhante
@Footnote: 1 Yu. udaneti. 2 Yu. Ra. ranno sato.
Evam  rakkhitopi  1-  gopitopi  santo  bhito  ubbiggo ussanki utrasto
viharami   etarahi   kho   panaham   eko   2-   bhante   arannagatopi
rukkhamulagatopi     sunnagaragatopi     abhito    anubbiggo    anussanki
anutrasto     apposukko     pannalomo    paradattavutto    migabhutena
cetasa   viharamiti   imam   kho   aham   bhante   atthavasam  sampassamano
arannagatopi    .pe.    abhikkhanam    udanam    udanemi    aho   sukham
aho   sukhanti   .   athakho   bhagava  etamattham  viditva  tayam  velayam
imam udanam udanesi
     [347] Yassantarato na santi kopa
           itibhavabhavatanca vitivatto
           tam vigatabhayam sukham 4- asokam
           deva nanubhavanti dassanayati.
     [348]   Athakho   bhagava   anupiyayam  yathabhirantam  viharitva  yena
kosambi    tena    carikam    pakkami   anupubbena   carikam   caramano
yena   kosambi   tadavasari   .   tatra   sudam   bhagava  kosambiyam  viharati
ghositarame.



             The Pali Tipitaka in Roman Character Volume 7 page 155-163. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3101&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3101&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=337&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=337              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]