ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [292]  Tena  kho  pana  samayena  sāvatthiyā  avidūre  aññatarasmiṃ
gāmakāvāse   āvāsikā   bhikkhū   upaddutā   honti   āgantukagamikānaṃ
bhikkhūnaṃ   senāsanaṃ   paññāpentā   .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi
etarahi    kho    mayaṃ   āvuso   upaddutā   āgantukagamikānaṃ   bhikkhūnaṃ
senāsanaṃ   paññāpentā   handa   mayaṃ  āvuso  sabbaṃ  saṅghikaṃ  senāsanaṃ
ekassa   dema   tassa   santakaṃ   paribhuñjissāmāti   .  te  sabbaṃ  1-
saṅghikaṃ  senāsanaṃ  ekassa  adaṃsu  .  āgantukā  2-  te āvāsike 3-
bhikkhū    etadavocuṃ   amhākaṃ   āvuso   senāsanaṃ   paññāpethāti  .
Natthāvuso   saṅghikaṃ   senāsanaṃ  sabbaṃ  amhehi  ekassa  dinnanti  .  kiṃ
pana  tumhe  āvuso  saṅghikaṃ  senāsanaṃ  vissajjethāti . Evamāvusoti.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhū  saṅghikaṃ  senāsanaṃ  vissajjessantīti  .  bhagavato
@Footnote: 1 Yu. sabbaṃpi. 2 Ma. Yu. āgantukā bhikkhū. 3 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page133.

Etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū saṅghikaṃ senāsanaṃ vissajjentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ vissajjessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi pañcimāni bhikkhave avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitānipi avissajjitāni honti yo vissajjeyya āpatti thullaccayassa. {292.1} Katamāni pañca . ārāmo ārāmavatthu idaṃ paṭhamaṃ avissajjiyaṃ na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṃ hoti yo vissajjeyya āpatti thullaccayassa vihāro vihāravatthu idaṃ dutiyaṃ avissajjiyaṃ na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṃ hoti yo vissajjeyya āpatti thullaccayassa mañco pīṭhaṃ bhisī 1- bimbohanaṃ idaṃ tatiyaṃ avissajjiyaṃ na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṃ hoti yo vissajjeyya āpatti thullaccayassa lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ idaṃ catutthaṃ avissajjiyaṃ na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṃ hoti yo vissajjeyya āpatti thullaccayassa vallī veḷu muñjaṃ @Footnote: 1 Ma. bhisi.

--------------------------------------------------------------------------------------------- page134.

Pabbajaṃ 1- tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ idaṃ pañcamaṃ avissajjiyaṃ na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṃ hoti yo vissajjeyya āpatti thullaccayassa imāni kho bhikkhave pañca avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitānipi avissajjitāni honti yo vissajjeyya āpatti thullaccayassāti. [293] Athakho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena kiṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sārīputtamoggallānehi ca . assosuṃ kho assaji- punabbasukā bhikkhū bhagavā kira kiṭāgiriṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sārīputtamoggallānehi ca handa mayaṃ āvuso sabbaṃ saṅghikaṃ senāsanaṃ bhājema pāpicchā sārīputta- moggallānā pāpikānaṃ icchānaṃ vasaṃ gatā na mayaṃ tesaṃ senāsanaṃ paññāpessāmāti. Te sabbaṃ saṅghikaṃ senāsanaṃ bhājesuṃ. {293.1} Athakho bhagavā anupubbena cārikañcaramāno yena kiṭāgiri tadavasari . athakho bhagavā sambahule bhikkhū āmantesi gacchatha tumhe bhikkhave assajipunabbasuke bhikkhū upasaṅkamitvā evaṃ vadetha bhagavā āvuso āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sārīputtamoggallānehi @Footnote: 1 Yu. muñjapabbajaṃ.

--------------------------------------------------------------------------------------------- page135.

Ca bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhusaṅghassa ca sārīputtamoggallānānañcāti . evambhanteti kho te bhikkhū bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ bhagavā āvuso āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sārīputtamoggallānehi ca bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhusaṅghassa ca sārīputtamoggallānānañcāti . natthāvuso saṅghikaṃ senāsanaṃ sabbaṃ amhehi bhājitaṃ svāgataṃ āvuso bhagavato yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre vasissati pāpicchā sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā na mayaṃ tesaṃ senāsanaṃ paññāpessāmāti . kimpana tumhe āvuso saṅghikaṃ senāsanaṃ bhājitthāti . evamāvusoti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghikaṃ senāsanaṃ bhājessantīti. {293.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira bhikkhave assajipunabbasukā bhikkhū saṅghikaṃ senāsanaṃ bhājentīti. Saccaṃ bhagavāti . kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ bhājessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi pañcimāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā

--------------------------------------------------------------------------------------------- page136.

Puggalena vā vibhattānipi avibhattāni honti yo vibhajeyya āpatti thullaccayassa . katamāni pañca . ārāmo ārāmavatthu idaṃ paṭhamaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti thullaccayassa vihāro vihāravatthu idaṃ dutiyaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti thullaccayassa mañco pīṭhaṃ bhisī bimbohanaṃ idaṃ tatiyaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti thullaccayassa lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ idaṃ catutthaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti thullaccayassa vallī veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ idaṃ pañcamaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti thullaccayassa imāni kho bhikkhave pañca avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā vibhattānipi avibhattāni honti yo vibhajeyya āpatti thullaccayassāti.


             The Pali Tipitaka in Roman Character Volume 7 page 132-136. https://84000.org/tipitaka/read/roman_read.php?B=7&A=2641&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=2641&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=292&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7797              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7797              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]